पुत्रकाम

Sanskrit edit

Etymology edit

पुत्र (putra, son) +‎ काम (kāma, desire).

Pronunciation edit

Adjective edit

पुत्रकाम (putrákāma) stem

  1. desirous of begetting sons or children
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.183.2:
      अपश्यं तवा मनसा दीध्यानां स्वयां तनू रत्व्येनाधमानाम।
      उप मामुच्चा युवतिर्बभूयाः पर जायस्वप्रजया पुत्रकामे
      apaśyaṃ tavā manasā dīdhyānāṃ svayāṃ tanū ratvyenādhamānāma.
      upa māmuccā yuvatirbabhūyāḥ para jāyasvaprajayā putrakāme.
      I saw thee pondering in thine heart, and praying that in due time thy body might be fruitful.
      Come as a youthful woman, rise to meet me: spread in thine offspring, thou who cravest children.

Declension edit

Masculine a-stem declension of पुत्रकाम
Nom. sg. पुत्रकामः (putrakāmaḥ)
Gen. sg. पुत्रकामस्य (putrakāmasya)
Singular Dual Plural
Nominative पुत्रकामः (putrakāmaḥ) पुत्रकामौ (putrakāmau) पुत्रकामाः (putrakāmāḥ)
Vocative पुत्रकाम (putrakāma) पुत्रकामौ (putrakāmau) पुत्रकामाः (putrakāmāḥ)
Accusative पुत्रकामम् (putrakāmam) पुत्रकामौ (putrakāmau) पुत्रकामान् (putrakāmān)
Instrumental पुत्रकामेन (putrakāmena) पुत्रकामाभ्याम् (putrakāmābhyām) पुत्रकामैः (putrakāmaiḥ)
Dative पुत्रकामाय (putrakāmāya) पुत्रकामाभ्याम् (putrakāmābhyām) पुत्रकामेभ्यः (putrakāmebhyaḥ)
Ablative पुत्रकामात् (putrakāmāt) पुत्रकामाभ्याम् (putrakāmābhyām) पुत्रकामेभ्यः (putrakāmebhyaḥ)
Genitive पुत्रकामस्य (putrakāmasya) पुत्रकामयोः (putrakāmayoḥ) पुत्रकामानाम् (putrakāmānām)
Locative पुत्रकामे (putrakāme) पुत्रकामयोः (putrakāmayoḥ) पुत्रकामेषु (putrakāmeṣu)
Feminine ā-stem declension of पुत्रकाम
Nom. sg. पुत्रकामा (putrakāmā)
Gen. sg. पुत्रकामायाः (putrakāmāyāḥ)
Singular Dual Plural
Nominative पुत्रकामा (putrakāmā) पुत्रकामे (putrakāme) पुत्रकामाः (putrakāmāḥ)
Vocative पुत्रकामे (putrakāme) पुत्रकामे (putrakāme) पुत्रकामाः (putrakāmāḥ)
Accusative पुत्रकामाम् (putrakāmām) पुत्रकामे (putrakāme) पुत्रकामाः (putrakāmāḥ)
Instrumental पुत्रकामया (putrakāmayā) पुत्रकामाभ्याम् (putrakāmābhyām) पुत्रकामाभिः (putrakāmābhiḥ)
Dative पुत्रकामायै (putrakāmāyai) पुत्रकामाभ्याम् (putrakāmābhyām) पुत्रकामाभ्यः (putrakāmābhyaḥ)
Ablative पुत्रकामायाः (putrakāmāyāḥ) पुत्रकामाभ्याम् (putrakāmābhyām) पुत्रकामाभ्यः (putrakāmābhyaḥ)
Genitive पुत्रकामायाः (putrakāmāyāḥ) पुत्रकामयोः (putrakāmayoḥ) पुत्रकामानाम् (putrakāmānām)
Locative पुत्रकामायाम् (putrakāmāyām) पुत्रकामयोः (putrakāmayoḥ) पुत्रकामासु (putrakāmāsu)
Neuter a-stem declension of पुत्रकाम
Nom. sg. पुत्रकामम् (putrakāmam)
Gen. sg. पुत्रकामस्य (putrakāmasya)
Singular Dual Plural
Nominative पुत्रकामम् (putrakāmam) पुत्रकामे (putrakāme) पुत्रकामानि (putrakāmāni)
Vocative पुत्रकाम (putrakāma) पुत्रकामे (putrakāme) पुत्रकामानि (putrakāmāni)
Accusative पुत्रकामम् (putrakāmam) पुत्रकामे (putrakāme) पुत्रकामानि (putrakāmāni)
Instrumental पुत्रकामेन (putrakāmena) पुत्रकामाभ्याम् (putrakāmābhyām) पुत्रकामैः (putrakāmaiḥ)
Dative पुत्रकामाय (putrakāmāya) पुत्रकामाभ्याम् (putrakāmābhyām) पुत्रकामेभ्यः (putrakāmebhyaḥ)
Ablative पुत्रकामात् (putrakāmāt) पुत्रकामाभ्याम् (putrakāmābhyām) पुत्रकामेभ्यः (putrakāmebhyaḥ)
Genitive पुत्रकामस्य (putrakāmasya) पुत्रकामयोः (putrakāmayoḥ) पुत्रकामानाम् (putrakāmānām)
Locative पुत्रकामे (putrakāme) पुत्रकामयोः (putrakāmayoḥ) पुत्रकामेषु (putrakāmeṣu)