Sanskrit

edit

Etymology

edit

From Proto-Indo-Iranian *púHas, from Proto-Indo-European *púH-os ~ *púH-es-os, from *puH-. Cognate to Latin pūs, Ancient Greek πῡ́ος (pū́os).

Pronunciation

edit

Noun

edit

पुवस् (púvas) stemn

  1. (hapax) purulent matter, pus, suppuration, discharge from a sore or wound

Declension

edit
Neuter as-stem declension of पुवस् (púvas)
Singular Dual Plural
Nominative पुवः
púvaḥ
पुवसी
púvasī
पुवांसि
púvāṃsi
Vocative पुवः
púvaḥ
पुवसी
púvasī
पुवांसि
púvāṃsi
Accusative पुवः
púvaḥ
पुवसी
púvasī
पुवांसि
púvāṃsi
Instrumental पुवसा
púvasā
पुवोभ्याम्
púvobhyām
पुवोभिः
púvobhiḥ
Dative पुवसे
púvase
पुवोभ्याम्
púvobhyām
पुवोभ्यः
púvobhyaḥ
Ablative पुवसः
púvasaḥ
पुवोभ्याम्
púvobhyām
पुवोभ्यः
púvobhyaḥ
Genitive पुवसः
púvasaḥ
पुवसोः
púvasoḥ
पुवसाम्
púvasām
Locative पुवसि
púvasi
पुवसोः
púvasoḥ
पुवःसु
púvaḥsu