पौष्टिक

Hindi

edit

Etymology

edit

Borrowed from Sanskrit पौष्टिक (pauṣṭika).

Pronunciation

edit

Adjective

edit

पौष्टिक (pauṣṭik) (indeclinable, Urdu spelling پوشٹک)

  1. (relational) nourishment
  2. nourishing, nutritious (providing nourishment)
    पौष्टिक औषधpauṣṭik auṣadhnutraceutical

Sanskrit

edit

Etymology

edit

From पुष्टि (puṣṭi) +‎ -इक (-ika).

Pronunciation

edit

Adjective

edit

पौष्टिक (pauṣṭika) stem

  1. relating to growth or welfare, nourishing, invigorating, furthering, promoting

Declension

edit
Masculine a-stem declension of पौष्टिक (pauṣṭika)
Singular Dual Plural
Nominative पौष्टिकः
pauṣṭikaḥ
पौष्टिकौ / पौष्टिका¹
pauṣṭikau / pauṣṭikā¹
पौष्टिकाः / पौष्टिकासः¹
pauṣṭikāḥ / pauṣṭikāsaḥ¹
Vocative पौष्टिक
pauṣṭika
पौष्टिकौ / पौष्टिका¹
pauṣṭikau / pauṣṭikā¹
पौष्टिकाः / पौष्टिकासः¹
pauṣṭikāḥ / pauṣṭikāsaḥ¹
Accusative पौष्टिकम्
pauṣṭikam
पौष्टिकौ / पौष्टिका¹
pauṣṭikau / pauṣṭikā¹
पौष्टिकान्
pauṣṭikān
Instrumental पौष्टिकेन
pauṣṭikena
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकैः / पौष्टिकेभिः¹
pauṣṭikaiḥ / pauṣṭikebhiḥ¹
Dative पौष्टिकाय
pauṣṭikāya
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Ablative पौष्टिकात्
pauṣṭikāt
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Genitive पौष्टिकस्य
pauṣṭikasya
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकानाम्
pauṣṭikānām
Locative पौष्टिके
pauṣṭike
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकेषु
pauṣṭikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पौष्टिकी (pauṣṭikī)
Singular Dual Plural
Nominative पौष्टिकी
pauṣṭikī
पौष्टिक्यौ / पौष्टिकी¹
pauṣṭikyau / pauṣṭikī¹
पौष्टिक्यः / पौष्टिकीः¹
pauṣṭikyaḥ / pauṣṭikīḥ¹
Vocative पौष्टिकि
pauṣṭiki
पौष्टिक्यौ / पौष्टिकी¹
pauṣṭikyau / pauṣṭikī¹
पौष्टिक्यः / पौष्टिकीः¹
pauṣṭikyaḥ / pauṣṭikīḥ¹
Accusative पौष्टिकीम्
pauṣṭikīm
पौष्टिक्यौ / पौष्टिकी¹
pauṣṭikyau / pauṣṭikī¹
पौष्टिकीः
pauṣṭikīḥ
Instrumental पौष्टिक्या
pauṣṭikyā
पौष्टिकीभ्याम्
pauṣṭikībhyām
पौष्टिकीभिः
pauṣṭikībhiḥ
Dative पौष्टिक्यै
pauṣṭikyai
पौष्टिकीभ्याम्
pauṣṭikībhyām
पौष्टिकीभ्यः
pauṣṭikībhyaḥ
Ablative पौष्टिक्याः / पौष्टिक्यै²
pauṣṭikyāḥ / pauṣṭikyai²
पौष्टिकीभ्याम्
pauṣṭikībhyām
पौष्टिकीभ्यः
pauṣṭikībhyaḥ
Genitive पौष्टिक्याः / पौष्टिक्यै²
pauṣṭikyāḥ / pauṣṭikyai²
पौष्टिक्योः
pauṣṭikyoḥ
पौष्टिकीनाम्
pauṣṭikīnām
Locative पौष्टिक्याम्
pauṣṭikyām
पौष्टिक्योः
pauṣṭikyoḥ
पौष्टिकीषु
pauṣṭikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पौष्टिक (pauṣṭika)
Singular Dual Plural
Nominative पौष्टिकम्
pauṣṭikam
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Vocative पौष्टिक
pauṣṭika
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Accusative पौष्टिकम्
pauṣṭikam
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Instrumental पौष्टिकेन
pauṣṭikena
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकैः / पौष्टिकेभिः¹
pauṣṭikaiḥ / pauṣṭikebhiḥ¹
Dative पौष्टिकाय
pauṣṭikāya
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Ablative पौष्टिकात्
pauṣṭikāt
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Genitive पौष्टिकस्य
pauṣṭikasya
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकानाम्
pauṣṭikānām
Locative पौष्टिके
pauṣṭike
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकेषु
pauṣṭikeṣu
Notes
  • ¹Vedic

Noun

edit

पौष्टिक (pauṣṭika) stemn

  1. a cloth worn during the ceremony of tonsure

Declension

edit
Neuter a-stem declension of पौष्टिक (pauṣṭika)
Singular Dual Plural
Nominative पौष्टिकम्
pauṣṭikam
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Vocative पौष्टिक
pauṣṭika
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Accusative पौष्टिकम्
pauṣṭikam
पौष्टिके
pauṣṭike
पौष्टिकानि / पौष्टिका¹
pauṣṭikāni / pauṣṭikā¹
Instrumental पौष्टिकेन
pauṣṭikena
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकैः / पौष्टिकेभिः¹
pauṣṭikaiḥ / pauṣṭikebhiḥ¹
Dative पौष्टिकाय
pauṣṭikāya
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Ablative पौष्टिकात्
pauṣṭikāt
पौष्टिकाभ्याम्
pauṣṭikābhyām
पौष्टिकेभ्यः
pauṣṭikebhyaḥ
Genitive पौष्टिकस्य
pauṣṭikasya
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकानाम्
pauṣṭikānām
Locative पौष्टिके
pauṣṭike
पौष्टिकयोः
pauṣṭikayoḥ
पौष्टिकेषु
pauṣṭikeṣu
Notes
  • ¹Vedic

References

edit