प्राच्य

See also: परिचय

Sanskrit

edit

Etymology

edit

From प्राञ्च् (prāñc, directed forwards, towards; eastern), a compound of प्र- (pra-) + अञ्च् (añc, turned to, going towards).

Pronunciation

edit

Adjective

edit

प्राच्य (prācyà or prācyá) stem

  1. of the east, eastern (AV., MBh., R., etc.)
  2. preceding, prior, ancient (Bālar., Sāh.)

Declension

edit
Masculine a-stem declension of प्राच्य
Nom. sg. प्राच्यः (prācyaḥ)
Gen. sg. प्राच्यस्य (prācyasya)
Singular Dual Plural
Nominative प्राच्यः (prācyaḥ) प्राच्यौ (prācyau) प्राच्याः (prācyāḥ)
Vocative प्राच्य (prācya) प्राच्यौ (prācyau) प्राच्याः (prācyāḥ)
Accusative प्राच्यम् (prācyam) प्राच्यौ (prācyau) प्राच्यान् (prācyān)
Instrumental प्राच्येन (prācyena) प्राच्याभ्याम् (prācyābhyām) प्राच्यैः (prācyaiḥ)
Dative प्राच्याय (prācyāya) प्राच्याभ्याम् (prācyābhyām) प्राच्येभ्यः (prācyebhyaḥ)
Ablative प्राच्यात् (prācyāt) प्राच्याभ्याम् (prācyābhyām) प्राच्येभ्यः (prācyebhyaḥ)
Genitive प्राच्यस्य (prācyasya) प्राच्ययोः (prācyayoḥ) प्राच्यानाम् (prācyānām)
Locative प्राच्ये (prācye) प्राच्ययोः (prācyayoḥ) प्राच्येषु (prācyeṣu)
Feminine ā-stem declension of प्राच्य
Nom. sg. प्राच्या (prācyā)
Gen. sg. प्राच्यायाः (prācyāyāḥ)
Singular Dual Plural
Nominative प्राच्या (prācyā) प्राच्ये (prācye) प्राच्याः (prācyāḥ)
Vocative प्राच्ये (prācye) प्राच्ये (prācye) प्राच्याः (prācyāḥ)
Accusative प्राच्याम् (prācyām) प्राच्ये (prācye) प्राच्याः (prācyāḥ)
Instrumental प्राच्यया (prācyayā) प्राच्याभ्याम् (prācyābhyām) प्राच्याभिः (prācyābhiḥ)
Dative प्राच्यायै (prācyāyai) प्राच्याभ्याम् (prācyābhyām) प्राच्याभ्यः (prācyābhyaḥ)
Ablative प्राच्यायाः (prācyāyāḥ) प्राच्याभ्याम् (prācyābhyām) प्राच्याभ्यः (prācyābhyaḥ)
Genitive प्राच्यायाः (prācyāyāḥ) प्राच्ययोः (prācyayoḥ) प्राच्यानाम् (prācyānām)
Locative प्राच्यायाम् (prācyāyām) प्राच्ययोः (prācyayoḥ) प्राच्यासु (prācyāsu)
Neuter a-stem declension of प्राच्य
Nom. sg. प्राच्यम् (prācyam)
Gen. sg. प्राच्यस्य (prācyasya)
Singular Dual Plural
Nominative प्राच्यम् (prācyam) प्राच्ये (prācye) प्राच्यानि (prācyāni)
Vocative प्राच्य (prācya) प्राच्ये (prācye) प्राच्यानि (prācyāni)
Accusative प्राच्यम् (prācyam) प्राच्ये (prācye) प्राच्यानि (prācyāni)
Instrumental प्राच्येन (prācyena) प्राच्याभ्याम् (prācyābhyām) प्राच्यैः (prācyaiḥ)
Dative प्राच्याय (prācyāya) प्राच्याभ्याम् (prācyābhyām) प्राच्येभ्यः (prācyebhyaḥ)
Ablative प्राच्यात् (prācyāt) प्राच्याभ्याम् (prācyābhyām) प्राच्येभ्यः (prācyebhyaḥ)
Genitive प्राच्यस्य (prācyasya) प्राच्ययोः (prācyayoḥ) प्राच्यानाम् (prācyānām)
Locative प्राच्ये (prācye) प्राच्ययोः (prācyayoḥ) प्राच्येषु (prācyeṣu)

Proper noun

edit

प्राच्य (prācya) stemm

  1. a name of a man (Buddh.)
  2. (in the plural) the inhabitants of the east, the eastern country (Br., KātyŚr., MBh., etc.)
  3. (in the plural) ancient people (ŚarṅgP.)

Declension

edit
Masculine a-stem declension of प्राच्य
Nom. sg. प्राच्यः (prācyaḥ)
Gen. sg. प्राच्यस्य (prācyasya)
Singular Dual Plural
Nominative प्राच्यः (prācyaḥ) प्राच्यौ (prācyau) प्राच्याः (prācyāḥ)
Vocative प्राच्य (prācya) प्राच्यौ (prācyau) प्राच्याः (prācyāḥ)
Accusative प्राच्यम् (prācyam) प्राच्यौ (prācyau) प्राच्यान् (prācyān)
Instrumental प्राच्येन (prācyena) प्राच्याभ्याम् (prācyābhyām) प्राच्यैः (prācyaiḥ)
Dative प्राच्याय (prācyāya) प्राच्याभ्याम् (prācyābhyām) प्राच्येभ्यः (prācyebhyaḥ)
Ablative प्राच्यात् (prācyāt) प्राच्याभ्याम् (prācyābhyām) प्राच्येभ्यः (prācyebhyaḥ)
Genitive प्राच्यस्य (prācyasya) प्राच्ययोः (prācyayoḥ) प्राच्यानाम् (prācyānām)
Locative प्राच्ये (prācye) प्राच्ययोः (prācyayoḥ) प्राच्येषु (prācyeṣu)

Proper noun

edit

प्राच्य (prācya) stemn

  1. name of several hymns from the Samaveda (Hariv., BhP.)

Declension

edit
Neuter a-stem declension of प्राच्य
Nom. sg. प्राच्यम् (prācyam)
Gen. sg. प्राच्यस्य (prācyasya)
Singular Dual Plural
Nominative प्राच्यम् (prācyam) प्राच्ये (prācye) प्राच्यानि (prācyāni)
Vocative प्राच्य (prācya) प्राच्ये (prācye) प्राच्यानि (prācyāni)
Accusative प्राच्यम् (prācyam) प्राच्ये (prācye) प्राच्यानि (prācyāni)
Instrumental प्राच्येन (prācyena) प्राच्याभ्याम् (prācyābhyām) प्राच्यैः (prācyaiḥ)
Dative प्राच्याय (prācyāya) प्राच्याभ्याम् (prācyābhyām) प्राच्येभ्यः (prācyebhyaḥ)
Ablative प्राच्यात् (prācyāt) प्राच्याभ्याम् (prācyābhyām) प्राच्येभ्यः (prācyebhyaḥ)
Genitive प्राच्यस्य (prācyasya) प्राच्ययोः (prācyayoḥ) प्राच्यानाम् (prācyānām)
Locative प्राच्ये (prācye) प्राच्ययोः (prācyayoḥ) प्राच्येषु (prācyeṣu)

References

edit