प्राञ्च्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

प्र- (pra-) +‎ अञ्च् (añc, turned to, going towards)

Pronunciation

edit

Adjective

edit

प्राञ्च् (prā́ñc) stem

  1. directed forwards, being in front
  2. eastern
  3. (in the plural) the people of the east
  4. previous, former

Declension

edit
Masculine añc-stem declension of प्राञ्च् (prā́ñc)
Singular Dual Plural
Nominative प्राङ्
prā́ṅ
प्राञ्चौ / प्राञ्चा¹
prā́ñcau / prā́ñcā¹
प्राञ्चः
prā́ñcaḥ
Vocative प्राङ्
prā́ṅ
प्राञ्चौ / प्राञ्चा¹
prā́ñcau / prā́ñcā¹
प्राञ्चः
prā́ñcaḥ
Accusative प्राञ्चम्
prā́ñcam
प्राञ्चौ / प्राञ्चा¹
prā́ñcau / prā́ñcā¹
प्राचः
prā́caḥ
Instrumental प्राचा
prā́cā
प्राग्भ्याम्
prā́gbhyām
प्राग्भिः
prā́gbhiḥ
Dative प्राचे
prā́ce
प्राग्भ्याम्
prā́gbhyām
प्राग्भ्यः
prā́gbhyaḥ
Ablative प्राचः
prā́caḥ
प्राग्भ्याम्
prā́gbhyām
प्राग्भ्यः
prā́gbhyaḥ
Genitive प्राचः
prā́caḥ
प्राचोः
prā́coḥ
प्राचाम्
prā́cām
Locative प्राचि
prā́ci
प्राचोः
prā́coḥ
प्राक्षु
prā́kṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्राची (prā́cī)
Singular Dual Plural
Nominative प्राची
prā́cī
प्राच्यौ / प्राची¹
prā́cyau / prā́cī¹
प्राच्यः / प्राचीः¹
prā́cyaḥ / prā́cīḥ¹
Vocative प्राचि
prā́ci
प्राच्यौ / प्राची¹
prā́cyau / prā́cī¹
प्राच्यः / प्राचीः¹
prā́cyaḥ / prā́cīḥ¹
Accusative प्राचीम्
prā́cīm
प्राच्यौ / प्राची¹
prā́cyau / prā́cī¹
प्राचीः
prā́cīḥ
Instrumental प्राच्या
prā́cyā
प्राचीभ्याम्
prā́cībhyām
प्राचीभिः
prā́cībhiḥ
Dative प्राच्यै
prā́cyai
प्राचीभ्याम्
prā́cībhyām
प्राचीभ्यः
prā́cībhyaḥ
Ablative प्राच्याः / प्राच्यै²
prā́cyāḥ / prā́cyai²
प्राचीभ्याम्
prā́cībhyām
प्राचीभ्यः
prā́cībhyaḥ
Genitive प्राच्याः / प्राच्यै²
prā́cyāḥ / prā́cyai²
प्राच्योः
prā́cyoḥ
प्राचीनाम्
prā́cīnām
Locative प्राच्याम्
prā́cyām
प्राच्योः
prā́cyoḥ
प्राचीषु
prā́cīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter añc-stem declension of प्राञ्च् (prā́ñc)
Singular Dual Plural
Nominative प्राक्
prā́k
प्राची
prā́cī
प्राञ्चि
prā́ñci
Vocative प्राक्
prā́k
प्राची
prā́cī
प्राञ्चि
prā́ñci
Accusative प्राक्
prā́k
प्राची
prā́cī
प्राञ्चि
prā́ñci
Instrumental प्राचा
prā́cā
प्राग्भ्याम्
prā́gbhyām
प्राग्भिः
prā́gbhiḥ
Dative प्राचे
prā́ce
प्राग्भ्याम्
prā́gbhyām
प्राग्भ्यः
prā́gbhyaḥ
Ablative प्राचः
prā́caḥ
प्राग्भ्याम्
prā́gbhyām
प्राग्भ्यः
prā́gbhyaḥ
Genitive प्राचः
prā́caḥ
प्राचोः
prā́coḥ
प्राचाम्
prā́cām
Locative प्राचि
prā́ci
प्राचोः
prā́coḥ
प्राक्षु
prā́kṣu

Derived terms

edit

References

edit