प्रातःकाल

Hindi

edit

Etymology

edit

    Borrowed from Sanskrit प्रातःकाल (prātaḥkāla). By surface analysis, प्रातः (prātaḥ, morning) +‎ काल (kāl, time).

    Pronunciation

    edit
    • (Delhi) IPA(key): /pɾɑː.t̪ə(ɦ).kɑːl/, [pɾäː.t̪ɛ(ɦ).käːl]

    Noun

    edit

    प्रातःकाल (prātaḥkālm

    1. morning, daybreak

    Declension

    edit

    Derived terms

    edit

    Adverb

    edit

    प्रातःकाल (prātaḥkāl)

    1. in the morning, at dawn

    References

    edit

    Sanskrit

    edit

    Alternative scripts

    edit

    Etymology

    edit

      From प्रातर् (prātar, in the morning) +‎ काल (kāla, time).

      Pronunciation

      edit

      Noun

      edit

      प्रातःकाल (prātaḥkāla) stemm

      1. morning, daybreak

      Declension

      edit
      Masculine a-stem declension of प्रातःकाल (prātaḥkāla)
      Singular Dual Plural
      Nominative प्रातःकालः
      prātaḥkālaḥ
      प्रातःकालौ / प्रातःकाला¹
      prātaḥkālau / prātaḥkālā¹
      प्रातःकालाः / प्रातःकालासः¹
      prātaḥkālāḥ / prātaḥkālāsaḥ¹
      Vocative प्रातःकाल
      prātaḥkāla
      प्रातःकालौ / प्रातःकाला¹
      prātaḥkālau / prātaḥkālā¹
      प्रातःकालाः / प्रातःकालासः¹
      prātaḥkālāḥ / prātaḥkālāsaḥ¹
      Accusative प्रातःकालम्
      prātaḥkālam
      प्रातःकालौ / प्रातःकाला¹
      prātaḥkālau / prātaḥkālā¹
      प्रातःकालान्
      prātaḥkālān
      Instrumental प्रातःकालेन
      prātaḥkālena
      प्रातःकालाभ्याम्
      prātaḥkālābhyām
      प्रातःकालैः / प्रातःकालेभिः¹
      prātaḥkālaiḥ / prātaḥkālebhiḥ¹
      Dative प्रातःकालाय
      prātaḥkālāya
      प्रातःकालाभ्याम्
      prātaḥkālābhyām
      प्रातःकालेभ्यः
      prātaḥkālebhyaḥ
      Ablative प्रातःकालात्
      prātaḥkālāt
      प्रातःकालाभ्याम्
      prātaḥkālābhyām
      प्रातःकालेभ्यः
      prātaḥkālebhyaḥ
      Genitive प्रातःकालस्य
      prātaḥkālasya
      प्रातःकालयोः
      prātaḥkālayoḥ
      प्रातःकालानाम्
      prātaḥkālānām
      Locative प्रातःकाले
      prātaḥkāle
      प्रातःकालयोः
      prātaḥkālayoḥ
      प्रातःकालेषु
      prātaḥkāleṣu
      Notes
      • ¹Vedic