प्रान्त

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Noun edit

प्रान्त (prānta) stemm or n

  1. edge, border, margin, verge, extremity, end
    यौवनप्रान्तyauvanaprāntathe end of youth
    ओष्ठप्रान्तौoṣṭhaprāntauthe corners of the mouth
  2. a point, tip (of a blade of grass)
  3. back part (of a carriage) (in the beginning of a compound, finally, eventually)
  4. thread end of a cloth
  5. name of a man

Declension edit

Masculine a-stem declension of प्रान्त
Nom. sg. प्रान्तः (prāntaḥ)
Gen. sg. प्रान्तस्य (prāntasya)
Singular Dual Plural
Nominative प्रान्तः (prāntaḥ) प्रान्तौ (prāntau) प्रान्ताः (prāntāḥ)
Vocative प्रान्त (prānta) प्रान्तौ (prāntau) प्रान्ताः (prāntāḥ)
Accusative प्रान्तम् (prāntam) प्रान्तौ (prāntau) प्रान्तान् (prāntān)
Instrumental प्रान्तेन (prāntena) प्रान्ताभ्याम् (prāntābhyām) प्रान्तैः (prāntaiḥ)
Dative प्रान्ताय (prāntāya) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Ablative प्रान्तात् (prāntāt) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Genitive प्रान्तस्य (prāntasya) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्ते (prānte) प्रान्तयोः (prāntayoḥ) प्रान्तेषु (prānteṣu)
Neuter a-stem declension of प्रान्त
Nom. sg. प्रान्तम् (prāntam)
Gen. sg. प्रान्तस्य (prāntasya)
Singular Dual Plural
Nominative प्रान्तम् (prāntam) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Vocative प्रान्त (prānta) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Accusative प्रान्तम् (prāntam) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Instrumental प्रान्तेन (prāntena) प्रान्ताभ्याम् (prāntābhyām) प्रान्तैः (prāntaiḥ)
Dative प्रान्ताय (prāntāya) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Ablative प्रान्तात् (prāntāt) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Genitive प्रान्तस्य (prāntasya) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्ते (prānte) प्रान्तयोः (prāntayoḥ) प्रान्तेषु (prānteṣu)

Adjective edit

प्रान्त (prānta)

  1. dwelling near the boundaries

Declension edit

Masculine a-stem declension of प्रान्त
Nom. sg. प्रान्तः (prāntaḥ)
Gen. sg. प्रान्तस्य (prāntasya)
Singular Dual Plural
Nominative प्रान्तः (prāntaḥ) प्रान्तौ (prāntau) प्रान्ताः (prāntāḥ)
Vocative प्रान्त (prānta) प्रान्तौ (prāntau) प्रान्ताः (prāntāḥ)
Accusative प्रान्तम् (prāntam) प्रान्तौ (prāntau) प्रान्तान् (prāntān)
Instrumental प्रान्तेन (prāntena) प्रान्ताभ्याम् (prāntābhyām) प्रान्तैः (prāntaiḥ)
Dative प्रान्ताय (prāntāya) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Ablative प्रान्तात् (prāntāt) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Genitive प्रान्तस्य (prāntasya) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्ते (prānte) प्रान्तयोः (prāntayoḥ) प्रान्तेषु (prānteṣu)
Feminine ā-stem declension of प्रान्त
Nom. sg. प्रान्ता (prāntā)
Gen. sg. प्रान्तायाः (prāntāyāḥ)
Singular Dual Plural
Nominative प्रान्ता (prāntā) प्रान्ते (prānte) प्रान्ताः (prāntāḥ)
Vocative प्रान्ते (prānte) प्रान्ते (prānte) प्रान्ताः (prāntāḥ)
Accusative प्रान्ताम् (prāntām) प्रान्ते (prānte) प्रान्ताः (prāntāḥ)
Instrumental प्रान्तया (prāntayā) प्रान्ताभ्याम् (prāntābhyām) प्रान्ताभिः (prāntābhiḥ)
Dative प्रान्तायै (prāntāyai) प्रान्ताभ्याम् (prāntābhyām) प्रान्ताभ्यः (prāntābhyaḥ)
Ablative प्रान्तायाः (prāntāyāḥ) प्रान्ताभ्याम् (prāntābhyām) प्रान्ताभ्यः (prāntābhyaḥ)
Genitive प्रान्तायाः (prāntāyāḥ) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्तायाम् (prāntāyām) प्रान्तयोः (prāntayoḥ) प्रान्तासु (prāntāsu)
Neuter a-stem declension of प्रान्त
Nom. sg. प्रान्तम् (prāntam)
Gen. sg. प्रान्तस्य (prāntasya)
Singular Dual Plural
Nominative प्रान्तम् (prāntam) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Vocative प्रान्त (prānta) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Accusative प्रान्तम् (prāntam) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Instrumental प्रान्तेन (prāntena) प्रान्ताभ्याम् (prāntābhyām) प्रान्तैः (prāntaiḥ)
Dative प्रान्ताय (prāntāya) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Ablative प्रान्तात् (prāntāt) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Genitive प्रान्तस्य (prāntasya) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्ते (prānte) प्रान्तयोः (prāntayoḥ) प्रान्तेषु (prānteṣu)

References edit