प्रियस्वप्न

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of प्रिय (priyá, fond of) +‎ स्वप्न (svápna, sleep).

Pronunciation

edit

Adjective

edit

प्रियस्वप्न (priyasvapna) stem

  1. fond of sleeping
  2. lazy, sluggish

Declension

edit
Masculine a-stem declension of प्रियस्वप्न (priyasvapna)
Singular Dual Plural
Nominative प्रियस्वप्नः
priyasvapnaḥ
प्रियस्वप्नौ / प्रियस्वप्ना¹
priyasvapnau / priyasvapnā¹
प्रियस्वप्नाः / प्रियस्वप्नासः¹
priyasvapnāḥ / priyasvapnāsaḥ¹
Vocative प्रियस्वप्न
priyasvapna
प्रियस्वप्नौ / प्रियस्वप्ना¹
priyasvapnau / priyasvapnā¹
प्रियस्वप्नाः / प्रियस्वप्नासः¹
priyasvapnāḥ / priyasvapnāsaḥ¹
Accusative प्रियस्वप्नम्
priyasvapnam
प्रियस्वप्नौ / प्रियस्वप्ना¹
priyasvapnau / priyasvapnā¹
प्रियस्वप्नान्
priyasvapnān
Instrumental प्रियस्वप्नेन
priyasvapnena
प्रियस्वप्नाभ्याम्
priyasvapnābhyām
प्रियस्वप्नैः / प्रियस्वप्नेभिः¹
priyasvapnaiḥ / priyasvapnebhiḥ¹
Dative प्रियस्वप्नाय
priyasvapnāya
प्रियस्वप्नाभ्याम्
priyasvapnābhyām
प्रियस्वप्नेभ्यः
priyasvapnebhyaḥ
Ablative प्रियस्वप्नात्
priyasvapnāt
प्रियस्वप्नाभ्याम्
priyasvapnābhyām
प्रियस्वप्नेभ्यः
priyasvapnebhyaḥ
Genitive प्रियस्वप्नस्य
priyasvapnasya
प्रियस्वप्नयोः
priyasvapnayoḥ
प्रियस्वप्नानाम्
priyasvapnānām
Locative प्रियस्वप्ने
priyasvapne
प्रियस्वप्नयोः
priyasvapnayoḥ
प्रियस्वप्नेषु
priyasvapneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रियस्वप्ना (priyasvapnā)
Singular Dual Plural
Nominative प्रियस्वप्ना
priyasvapnā
प्रियस्वप्ने
priyasvapne
प्रियस्वप्नाः
priyasvapnāḥ
Vocative प्रियस्वप्ने
priyasvapne
प्रियस्वप्ने
priyasvapne
प्रियस्वप्नाः
priyasvapnāḥ
Accusative प्रियस्वप्नाम्
priyasvapnām
प्रियस्वप्ने
priyasvapne
प्रियस्वप्नाः
priyasvapnāḥ
Instrumental प्रियस्वप्नया / प्रियस्वप्ना¹
priyasvapnayā / priyasvapnā¹
प्रियस्वप्नाभ्याम्
priyasvapnābhyām
प्रियस्वप्नाभिः
priyasvapnābhiḥ
Dative प्रियस्वप्नायै
priyasvapnāyai
प्रियस्वप्नाभ्याम्
priyasvapnābhyām
प्रियस्वप्नाभ्यः
priyasvapnābhyaḥ
Ablative प्रियस्वप्नायाः / प्रियस्वप्नायै²
priyasvapnāyāḥ / priyasvapnāyai²
प्रियस्वप्नाभ्याम्
priyasvapnābhyām
प्रियस्वप्नाभ्यः
priyasvapnābhyaḥ
Genitive प्रियस्वप्नायाः / प्रियस्वप्नायै²
priyasvapnāyāḥ / priyasvapnāyai²
प्रियस्वप्नयोः
priyasvapnayoḥ
प्रियस्वप्नानाम्
priyasvapnānām
Locative प्रियस्वप्नायाम्
priyasvapnāyām
प्रियस्वप्नयोः
priyasvapnayoḥ
प्रियस्वप्नासु
priyasvapnāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रियस्वप्न (priyasvapna)
Singular Dual Plural
Nominative प्रियस्वप्नम्
priyasvapnam
प्रियस्वप्ने
priyasvapne
प्रियस्वप्नानि / प्रियस्वप्ना¹
priyasvapnāni / priyasvapnā¹
Vocative प्रियस्वप्न
priyasvapna
प्रियस्वप्ने
priyasvapne
प्रियस्वप्नानि / प्रियस्वप्ना¹
priyasvapnāni / priyasvapnā¹
Accusative प्रियस्वप्नम्
priyasvapnam
प्रियस्वप्ने
priyasvapne
प्रियस्वप्नानि / प्रियस्वप्ना¹
priyasvapnāni / priyasvapnā¹
Instrumental प्रियस्वप्नेन
priyasvapnena
प्रियस्वप्नाभ्याम्
priyasvapnābhyām
प्रियस्वप्नैः / प्रियस्वप्नेभिः¹
priyasvapnaiḥ / priyasvapnebhiḥ¹
Dative प्रियस्वप्नाय
priyasvapnāya
प्रियस्वप्नाभ्याम्
priyasvapnābhyām
प्रियस्वप्नेभ्यः
priyasvapnebhyaḥ
Ablative प्रियस्वप्नात्
priyasvapnāt
प्रियस्वप्नाभ्याम्
priyasvapnābhyām
प्रियस्वप्नेभ्यः
priyasvapnebhyaḥ
Genitive प्रियस्वप्नस्य
priyasvapnasya
प्रियस्वप्नयोः
priyasvapnayoḥ
प्रियस्वप्नानाम्
priyasvapnānām
Locative प्रियस्वप्ने
priyasvapne
प्रियस्वप्नयोः
priyasvapnayoḥ
प्रियस्वप्नेषु
priyasvapneṣu
Notes
  • ¹Vedic

Further reading

edit