Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit प्रिय (priya).

Pronunciation

edit

Adjective

edit

प्रिय (priya) (indeclinable, Urdu spelling پریہ)

  1. dear
  2. favorite
  3. loving
  4. pleasant
  5. comfortable

Noun

edit

प्रिय (priyam (Urdu spelling پریہ)

  1. dear
  2. sweetheart

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

    From Proto-Indo-Iranian *priHyás (dear, beloved), from Proto-Indo-European *priHyós (dear, liked, beloved). Cognate with Avestan 𐬟𐬭𐬌𐬌𐬀 (friia), Latin prō-prius (→ English proper, appropriate), Russian приятель (prijatelʹ, friend), English friend and free.

    Pronunciation

    edit

    Adjective

    edit

    प्रिय (priyá) stem

    1. beloved, dear to (with locative or genitive or dative of the subject or in compounds)
      • c. 1700 BCE – 1200 BCE, Ṛgveda 1.114.7:
        मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
        मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥
        mā no mahāntamuta mā no arbhakaṃ mā na ukṣantamuta mā na ukṣitam.
        mā no vadhīḥ pitaraṃ mota mātaraṃ mā naḥ priyāstanvo rudra rīriṣaḥ.
        O Rudra, harm not either great or small of us, harm not the growing boy, harm not the full-grown man.
        Slay not a sire among us, slay no mother here, and do not harm our own dear bodies, O Rudra.
    2. liked, favorite, wonted, own
    3. fond of, attached to

    Declension

    edit
    Masculine a-stem declension of प्रिय (priyá)
    Singular Dual Plural
    Nominative प्रियः
    priyáḥ
    प्रियौ / प्रिया¹
    priyaú / priyā́¹
    प्रियाः / प्रियासः¹
    priyā́ḥ / priyā́saḥ¹
    Vocative प्रिय
    príya
    प्रियौ / प्रिया¹
    príyau / príyā¹
    प्रियाः / प्रियासः¹
    príyāḥ / príyāsaḥ¹
    Accusative प्रियम्
    priyám
    प्रियौ / प्रिया¹
    priyaú / priyā́¹
    प्रियान्
    priyā́n
    Instrumental प्रियेण
    priyéṇa
    प्रियाभ्याम्
    priyā́bhyām
    प्रियैः / प्रियेभिः¹
    priyaíḥ / priyébhiḥ¹
    Dative प्रियाय
    priyā́ya
    प्रियाभ्याम्
    priyā́bhyām
    प्रियेभ्यः
    priyébhyaḥ
    Ablative प्रियात्
    priyā́t
    प्रियाभ्याम्
    priyā́bhyām
    प्रियेभ्यः
    priyébhyaḥ
    Genitive प्रियस्य
    priyásya
    प्रिययोः
    priyáyoḥ
    प्रियाणाम्
    priyā́ṇām
    Locative प्रिये
    priyé
    प्रिययोः
    priyáyoḥ
    प्रियेषु
    priyéṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of प्रिया (priyā́)
    Singular Dual Plural
    Nominative प्रिया
    priyā́
    प्रिये
    priyé
    प्रियाः
    priyā́ḥ
    Vocative प्रिये
    príye
    प्रिये
    príye
    प्रियाः
    príyāḥ
    Accusative प्रियाम्
    priyā́m
    प्रिये
    priyé
    प्रियाः
    priyā́ḥ
    Instrumental प्रियया / प्रिया¹
    priyáyā / priyā́¹
    प्रियाभ्याम्
    priyā́bhyām
    प्रियाभिः
    priyā́bhiḥ
    Dative प्रियायै
    priyā́yai
    प्रियाभ्याम्
    priyā́bhyām
    प्रियाभ्यः
    priyā́bhyaḥ
    Ablative प्रियायाः / प्रियायै²
    priyā́yāḥ / priyā́yai²
    प्रियाभ्याम्
    priyā́bhyām
    प्रियाभ्यः
    priyā́bhyaḥ
    Genitive प्रियायाः / प्रियायै²
    priyā́yāḥ / priyā́yai²
    प्रिययोः
    priyáyoḥ
    प्रियाणाम्
    priyā́ṇām
    Locative प्रियायाम्
    priyā́yām
    प्रिययोः
    priyáyoḥ
    प्रियासु
    priyā́su
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of प्रिय (priyá)
    Singular Dual Plural
    Nominative प्रियम्
    priyám
    प्रिये
    priyé
    प्रियाणि / प्रिया¹
    priyā́ṇi / priyā́¹
    Vocative प्रिय
    príya
    प्रिये
    príye
    प्रियाणि / प्रिया¹
    príyāṇi / príyā¹
    Accusative प्रियम्
    priyám
    प्रिये
    priyé
    प्रियाणि / प्रिया¹
    priyā́ṇi / priyā́¹
    Instrumental प्रियेण
    priyéṇa
    प्रियाभ्याम्
    priyā́bhyām
    प्रियैः / प्रियेभिः¹
    priyaíḥ / priyébhiḥ¹
    Dative प्रियाय
    priyā́ya
    प्रियाभ्याम्
    priyā́bhyām
    प्रियेभ्यः
    priyébhyaḥ
    Ablative प्रियात्
    priyā́t
    प्रियाभ्याम्
    priyā́bhyām
    प्रियेभ्यः
    priyébhyaḥ
    Genitive प्रियस्य
    priyásya
    प्रिययोः
    priyáyoḥ
    प्रियाणाम्
    priyā́ṇām
    Locative प्रिये
    priyé
    प्रिययोः
    priyáyoḥ
    प्रियेषु
    priyéṣu
    Notes
    • ¹Vedic

    Descendants

    edit

    Borrowed terms

    edit

    References

    edit
    • Monier Williams (1899) “प्रिय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 710/1.
    • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 189-190
    • Turner, Ralph Lilley (1969–1985) “priyá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press