बिभेति

Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *bʰíbʰayHti, from Proto-Indo-European *bʰí-bʰeyh₂-ti, from *bʰeyh₂-.

Pronunciation edit

Verb edit

बिभेति (bibhéti) third-singular present indicative (root भी, class 3, type P, present)

  1. to fear, dread, be afraid of
    Synonyms: त्रस्यति (trasyati), दरति (darati), त्रसति (trasati), भेषते (bheṣate), विनक्ति (vinakti), भ्यसते (bhyasate), दर्भयति (darbhayati), दर्भति (darbhati), भेषति (bheṣati), उद्विजते (udvijate), व्यथते (vyathate)
    • Bk 8.7:
      मृत्योर् बिभेषि किं बाल न स भीतं विमुञ्चति; रावणाद्बिभ्यतीं भृशम्
      mṛtyor bibheṣi kiṃ bāla na sa bhītaṃ vimuñcati; rāvaṇādbibhyatīṃ bhṛśam

Conjugation edit

Present: बिभेति (bibhéti), बिभीते (bibhīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बिभेति
bibhéti
बिभीतः
bibhītáḥ
बिभ्यति
bíbhyati
बिभीते
bibhīté
बिभ्याते
bíbhyāte
बिभ्यते
bíbhyate
Second बिभेषि
bibhéṣi
बिभीथः
bibhītháḥ
बिभीथ
bibhīthá
बिभीषे
bibhīṣé
बिभ्याथे
bíbhyāthe
बिभीध्वे
bibhīdhvé
First बिभेमि
bibhémi
बिभीवः
bibhīváḥ
बिभीमः
bibhīmáḥ
बिभ्ये
bíbhye
बिभीवहे
bibhīváhe
बिभीमहे
bibhīmáhe
Imperative
Third बिभेतु
bibhétu
बिभीताम्
bibhītā́m
बिभ्यतु
bíbhyatu
बिभीताम्
bibhītā́m
बिभ्याताम्
bíbhyātām
बिभ्यताम्
bíbhyatām
Second बिभीहि
bibhīhí
बिभीतम्
bibhītám
बिभीत
bibhītá
बिभीष्व
bibhīṣvá
बिभ्याथाम्
bíbhyāthām
बिभीध्वम्
bibhīdhvám
First बिभयानि
bibháyāni
बिभयाव
bibháyāva
बिभयाम
bibháyāma
बिभयै
bibháyai
बिभयावहै
bibháyāvahai
बिभयामहै
bibháyāmahai
Optative/Potential
Third बिभीयात्
bibhīyā́t
बिभीयाताम्
bibhīyā́tām
बिभीयुः
bibhīyúḥ
बिभ्यीत
bíbhyīta
बिभ्यीयाताम्
bíbhyīyātām
बिभ्यीरन्
bíbhyīran
Second बिभीयाः
bibhīyā́ḥ
बिभीयातम्
bibhīyā́tam
बिभीयात
bibhīyā́ta
बिभ्यीथाः
bíbhyīthāḥ
बिभ्यीयाथाम्
bíbhyīyāthām
बिभ्यीध्वम्
bíbhyīdhvam
First बिभीयाम्
bibhīyā́m
बिभीयाव
bibhīyā́va
बिभीयाम
bibhīyā́ma
बिभ्यीय
bíbhyīya
बिभ्यीवहि
bíbhyīvahi
बिभ्यीमहि
bíbhyīmahi
Participles
बिभ्यत्
bíbhyat
बिभ्यान
bíbhyāna
Imperfect: अबिभेत् (ábibhet), अबिभीत (ábibhīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबिभेत्
ábibhet
अबिभीताम्
ábibhītām
अबिभयुः
ábibhayuḥ
अबिभीत
ábibhīta
अबिभ्याताम्
ábibhyātām
अबिभ्यत
ábibhyata
Second अबिभेः
ábibheḥ
अबिभीतम्
ábibhītam
अबिभीत
ábibhīta
अबिभीथाः
ábibhīthāḥ
अबिभ्याथाम्
ábibhyāthām
अबिभीध्वम्
ábibhīdhvam
First अबिभयम्
ábibhayam
अबिभीव
ábibhīva
अबिभीम
ábibhīma
अबिभी
ábibhī
अबिभीवहि
ábibhīvahi
अबिभीमहि
ábibhīmahi