Sanskrit edit

Alternative scripts edit

Etymology edit

Feminine of भवत् (bhávat, your honor), itself shortened from भगवत् (bhágavat).

Pronunciation edit

Pronoun edit

भवती (bhávatīf

  1. your ladyship, your excellency (used to respectfully denote a female addressee)

Declension edit

Feminine ī-stem declension of भवती (bhávatī)
Singular Dual Plural
Nominative भवती
bhávatī
भवत्यौ / भवती¹
bhávatyau / bhávatī¹
भवत्यः / भवतीः¹
bhávatyaḥ / bhávatīḥ¹
Vocative भवति
bhávati
भवत्यौ / भवती¹
bhávatyau / bhávatī¹
भवत्यः / भवतीः¹
bhávatyaḥ / bhávatīḥ¹
Accusative भवतीम्
bhávatīm
भवत्यौ / भवती¹
bhávatyau / bhávatī¹
भवतीः
bhávatīḥ
Instrumental भवत्या
bhávatyā
भवतीभ्याम्
bhávatībhyām
भवतीभिः
bhávatībhiḥ
Dative भवत्यै
bhávatyai
भवतीभ्याम्
bhávatībhyām
भवतीभ्यः
bhávatībhyaḥ
Ablative भवत्याः / भवत्यै²
bhávatyāḥ / bhávatyai²
भवतीभ्याम्
bhávatībhyām
भवतीभ्यः
bhávatībhyaḥ
Genitive भवत्याः / भवत्यै²
bhávatyāḥ / bhávatyai²
भवत्योः
bhávatyoḥ
भवतीनाम्
bhávatīnām
Locative भवत्याम्
bhávatyām
भवत्योः
bhávatyoḥ
भवतीषु
bhávatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas