Sanskrit

edit
 
English Wikipedia has an article on:
Wikipedia

Alternative scripts

edit

Etymology

edit

Compound of भग (bhaga) +‎ -वत् (-vat). The Sanskrit root is भज् (bhaj) .

Pronunciation

edit

Adjective

edit

भगवत् (bhágavat) stem

  1. possessing fortune, fortunate, prosperous
  2. glorious, illustrious, divine, adorable, venerable
  3. holy (applied to gods, demigods and saints as a term of address)

Declension

edit
Masculine vat-stem declension of भगवत् (bhágavat)
Singular Dual Plural
Nominative भगवान्
bhágavān
भगवन्तौ / भगवन्ता¹
bhágavantau / bhágavantā¹
भगवन्तः
bhágavantaḥ
Vocative भगवन् / भगवः²
bhágavan / bhágavaḥ²
भगवन्तौ / भगवन्ता¹
bhágavantau / bhágavantā¹
भगवन्तः
bhágavantaḥ
Accusative भगवन्तम्
bhágavantam
भगवन्तौ / भगवन्ता¹
bhágavantau / bhágavantā¹
भगवतः
bhágavataḥ
Instrumental भगवता
bhágavatā
भगवद्भ्याम्
bhágavadbhyām
भगवद्भिः
bhágavadbhiḥ
Dative भगवते
bhágavate
भगवद्भ्याम्
bhágavadbhyām
भगवद्भ्यः
bhágavadbhyaḥ
Ablative भगवतः
bhágavataḥ
भगवद्भ्याम्
bhágavadbhyām
भगवद्भ्यः
bhágavadbhyaḥ
Genitive भगवतः
bhágavataḥ
भगवतोः
bhágavatoḥ
भगवताम्
bhágavatām
Locative भगवति
bhágavati
भगवतोः
bhágavatoḥ
भगवत्सु
bhágavatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of भगवती (bhágavatī)
Singular Dual Plural
Nominative भगवती
bhágavatī
भगवत्यौ / भगवती¹
bhágavatyau / bhágavatī¹
भगवत्यः / भगवतीः¹
bhágavatyaḥ / bhágavatīḥ¹
Vocative भगवति
bhágavati
भगवत्यौ / भगवती¹
bhágavatyau / bhágavatī¹
भगवत्यः / भगवतीः¹
bhágavatyaḥ / bhágavatīḥ¹
Accusative भगवतीम्
bhágavatīm
भगवत्यौ / भगवती¹
bhágavatyau / bhágavatī¹
भगवतीः
bhágavatīḥ
Instrumental भगवत्या
bhágavatyā
भगवतीभ्याम्
bhágavatībhyām
भगवतीभिः
bhágavatībhiḥ
Dative भगवत्यै
bhágavatyai
भगवतीभ्याम्
bhágavatībhyām
भगवतीभ्यः
bhágavatībhyaḥ
Ablative भगवत्याः / भगवत्यै²
bhágavatyāḥ / bhágavatyai²
भगवतीभ्याम्
bhágavatībhyām
भगवतीभ्यः
bhágavatībhyaḥ
Genitive भगवत्याः / भगवत्यै²
bhágavatyāḥ / bhágavatyai²
भगवत्योः
bhágavatyoḥ
भगवतीनाम्
bhágavatīnām
Locative भगवत्याम्
bhágavatyām
भगवत्योः
bhágavatyoḥ
भगवतीषु
bhágavatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of भगवत् (bhágavat)
Singular Dual Plural
Nominative भगवत्
bhágavat
भगवती
bhágavatī
भगवन्ति
bhágavanti
Vocative भगवत्
bhágavat
भगवती
bhágavatī
भगवन्ति
bhágavanti
Accusative भगवत्
bhágavat
भगवती
bhágavatī
भगवन्ति
bhágavanti
Instrumental भगवता
bhágavatā
भगवद्भ्याम्
bhágavadbhyām
भगवद्भिः
bhágavadbhiḥ
Dative भगवते
bhágavate
भगवद्भ्याम्
bhágavadbhyām
भगवद्भ्यः
bhágavadbhyaḥ
Ablative भगवतः
bhágavataḥ
भगवद्भ्याम्
bhágavadbhyām
भगवद्भ्यः
bhágavadbhyaḥ
Genitive भगवतः
bhágavataḥ
भगवतोः
bhágavatoḥ
भगवताम्
bhágavatām
Locative भगवति
bhágavati
भगवतोः
bhágavatoḥ
भगवत्सु
bhágavatsu

Derived terms

edit
edit

Noun

edit

भगवत् (bhagavat) stemm

  1. the divine or adorable one

Declension

edit
Masculine vat-stem declension of भगवत् (bhagavat)
Singular Dual Plural
Nominative भगवान्
bhagavān
भगवन्तौ
bhagavantau
भगवन्तः
bhagavantaḥ
Vocative भगवन्
bhagavan
भगवन्तौ
bhagavantau
भगवन्तः
bhagavantaḥ
Accusative भगवन्तम्
bhagavantam
भगवन्तौ
bhagavantau
भगवतः
bhagavataḥ
Instrumental भगवता
bhagavatā
भगवद्भ्याम्
bhagavadbhyām
भगवद्भिः
bhagavadbhiḥ
Dative भगवते
bhagavate
भगवद्भ्याम्
bhagavadbhyām
भगवद्भ्यः
bhagavadbhyaḥ
Ablative भगवतः
bhagavataḥ
भगवद्भ्याम्
bhagavadbhyām
भगवद्भ्यः
bhagavadbhyaḥ
Genitive भगवतः
bhagavataḥ
भगवतोः
bhagavatoḥ
भगवताम्
bhagavatām
Locative भगवति
bhagavati
भगवतोः
bhagavatoḥ
भगवत्सु
bhagavatsu

Descendants

edit

References

edit
  • Monier Williams (1899) “भगवत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0743.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “भगवत्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016