Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

See the etymology of the corresponding lemma form.

Participle edit

भवत् (bhávat) present active participle (root भू)

  1. present active participle of भवति (bhavati); present, being, existing
Declension edit
Masculine at-stem declension of भवत् (bhávat)
Singular Dual Plural
Nominative भवन्
bhávan
भवन्तौ / भवन्ता¹
bhávantau / bhávantā¹
भवन्तः
bhávantaḥ
Vocative भवन्
bhávan
भवन्तौ / भवन्ता¹
bhávantau / bhávantā¹
भवन्तः
bhávantaḥ
Accusative भवन्तम्
bhávantam
भवन्तौ / भवन्ता¹
bhávantau / bhávantā¹
भवतः
bhávataḥ
Instrumental भवता
bhávatā
भवद्भ्याम्
bhávadbhyām
भवद्भिः
bhávadbhiḥ
Dative भवते
bhávate
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Ablative भवतः
bhávataḥ
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Genitive भवतः
bhávataḥ
भवतोः
bhávatoḥ
भवताम्
bhávatām
Locative भवति
bhávati
भवतोः
bhávatoḥ
भवत्सु
bhávatsu
Notes
  • ¹Vedic
Feminine ī-stem declension of भवन्ती (bhávantī)
Singular Dual Plural
Nominative भवन्ती
bhávantī
भवन्त्यौ / भवन्ती¹
bhávantyau / bhávantī¹
भवन्त्यः / भवन्तीः¹
bhávantyaḥ / bhávantīḥ¹
Vocative भवन्ति
bhávanti
भवन्त्यौ / भवन्ती¹
bhávantyau / bhávantī¹
भवन्त्यः / भवन्तीः¹
bhávantyaḥ / bhávantīḥ¹
Accusative भवन्तीम्
bhávantīm
भवन्त्यौ / भवन्ती¹
bhávantyau / bhávantī¹
भवन्तीः
bhávantīḥ
Instrumental भवन्त्या
bhávantyā
भवन्तीभ्याम्
bhávantībhyām
भवन्तीभिः
bhávantībhiḥ
Dative भवन्त्यै
bhávantyai
भवन्तीभ्याम्
bhávantībhyām
भवन्तीभ्यः
bhávantībhyaḥ
Ablative भवन्त्याः / भवन्त्यै²
bhávantyāḥ / bhávantyai²
भवन्तीभ्याम्
bhávantībhyām
भवन्तीभ्यः
bhávantībhyaḥ
Genitive भवन्त्याः / भवन्त्यै²
bhávantyāḥ / bhávantyai²
भवन्त्योः
bhávantyoḥ
भवन्तीनाम्
bhávantīnām
Locative भवन्त्याम्
bhávantyām
भवन्त्योः
bhávantyoḥ
भवन्तीषु
bhávantīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of भवत् (bhávat)
Singular Dual Plural
Nominative भवत्
bhávat
भवन्ती
bhávantī
भवन्ति
bhávanti
Vocative भवत्
bhávat
भवन्ती
bhávantī
भवन्ति
bhávanti
Accusative भवत्
bhávat
भवन्ती
bhávantī
भवन्ति
bhávanti
Instrumental भवता
bhávatā
भवद्भ्याम्
bhávadbhyām
भवद्भिः
bhávadbhiḥ
Dative भवते
bhávate
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Ablative भवतः
bhávataḥ
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Genitive भवतः
bhávataḥ
भवतोः
bhávatoḥ
भवताम्
bhávatām
Locative भवति
bhávati
भवतोः
bhávatoḥ
भवत्सु
bhávatsu

Etymology 2 edit

Shortened from भगवत् (bhágavat).

Pronoun edit

भवत् (bhávatm

  1. your honor, your excellency, your worship (second-person polite personal pronoun)
Usage notes edit

Treated grammatically as a third-person singular (or plural, implying even more respect) pronoun. In some New-Indo-Aryan languages आत्मन् (ātman) fulfills the same role. Compare Spanish usted.

Declension edit
Masculine vat-stem declension of भवत् (bhávat)
Singular Dual Plural
Nominative भवान्
bhávān
भवन्तौ / भवन्ता¹
bhávantau / bhávantā¹
भवन्तः
bhávantaḥ
Vocative भवन् / भवः¹ / भोः
bhávan / bhávaḥ¹ / bhoḥ
भवन्तौ / भवन्ता¹
bhávantau / bhávantā¹
भवन्तः
bhávantaḥ
Accusative भवन्तम्
bhávantam
भवन्तौ / भवन्ता¹
bhávantau / bhávantā¹
भवतः
bhávataḥ
Instrumental भवता
bhávatā
भवद्भ्याम्
bhávadbhyām
भवद्भिः
bhávadbhiḥ
Dative भवते
bhávate
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Ablative भवतः
bhávataḥ
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Genitive भवतः
bhávataḥ
भवतोः
bhávatoḥ
भवताम्
bhávatām
Locative भवति
bhávati
भवतोः
bhávatoḥ
भवत्सु
bhávatsu
Notes
  • ¹Vedic
Related terms edit

References edit