Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From भव (bhava) +‎ -इन् (-in).

Pronunciation

edit

Adjective

edit

भविन् (bhavin) stem (root भू)

  1. living, being

Declension

edit
Masculine in-stem declension of भविन् (bhavin)
Singular Dual Plural
Nominative भवी
bhavī
भविनौ / भविना¹
bhavinau / bhavinā¹
भविनः
bhavinaḥ
Vocative भविन्
bhavin
भविनौ / भविना¹
bhavinau / bhavinā¹
भविनः
bhavinaḥ
Accusative भविनम्
bhavinam
भविनौ / भविना¹
bhavinau / bhavinā¹
भविनः
bhavinaḥ
Instrumental भविना
bhavinā
भविभ्याम्
bhavibhyām
भविभिः
bhavibhiḥ
Dative भविने
bhavine
भविभ्याम्
bhavibhyām
भविभ्यः
bhavibhyaḥ
Ablative भविनः
bhavinaḥ
भविभ्याम्
bhavibhyām
भविभ्यः
bhavibhyaḥ
Genitive भविनः
bhavinaḥ
भविनोः
bhavinoḥ
भविनाम्
bhavinām
Locative भविनि
bhavini
भविनोः
bhavinoḥ
भविषु
bhaviṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भविनी (bhavinī)
Singular Dual Plural
Nominative भविनी
bhavinī
भविन्यौ / भविनी¹
bhavinyau / bhavinī¹
भविन्यः / भविनीः¹
bhavinyaḥ / bhavinīḥ¹
Vocative भविनि
bhavini
भविन्यौ / भविनी¹
bhavinyau / bhavinī¹
भविन्यः / भविनीः¹
bhavinyaḥ / bhavinīḥ¹
Accusative भविनीम्
bhavinīm
भविन्यौ / भविनी¹
bhavinyau / bhavinī¹
भविनीः
bhavinīḥ
Instrumental भविन्या
bhavinyā
भविनीभ्याम्
bhavinībhyām
भविनीभिः
bhavinībhiḥ
Dative भविन्यै
bhavinyai
भविनीभ्याम्
bhavinībhyām
भविनीभ्यः
bhavinībhyaḥ
Ablative भविन्याः / भविन्यै²
bhavinyāḥ / bhavinyai²
भविनीभ्याम्
bhavinībhyām
भविनीभ्यः
bhavinībhyaḥ
Genitive भविन्याः / भविन्यै²
bhavinyāḥ / bhavinyai²
भविन्योः
bhavinyoḥ
भविनीनाम्
bhavinīnām
Locative भविन्याम्
bhavinyām
भविन्योः
bhavinyoḥ
भविनीषु
bhavinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of भविन् (bhavin)
Singular Dual Plural
Nominative भवि
bhavi
भविनी
bhavinī
भवीनि
bhavīni
Vocative भवि / भविन्
bhavi / bhavin
भविनी
bhavinī
भवीनि
bhavīni
Accusative भवि
bhavi
भविनी
bhavinī
भवीनि
bhavīni
Instrumental भविना
bhavinā
भविभ्याम्
bhavibhyām
भविभिः
bhavibhiḥ
Dative भविने
bhavine
भविभ्याम्
bhavibhyām
भविभ्यः
bhavibhyaḥ
Ablative भविनः
bhavinaḥ
भविभ्याम्
bhavibhyām
भविभ्यः
bhavibhyaḥ
Genitive भविनः
bhavinaḥ
भविनोः
bhavinoḥ
भविनाम्
bhavinām
Locative भविनि
bhavini
भविनोः
bhavinoḥ
भविषु
bhaviṣu

Noun

edit

भविन् (bhavin) stemm (root भू)

  1. a living being

Declension

edit
Masculine in-stem declension of भविन् (bhavin)
Singular Dual Plural
Nominative भवी
bhavī
भविनौ / भविना¹
bhavinau / bhavinā¹
भविनः
bhavinaḥ
Vocative भविन्
bhavin
भविनौ / भविना¹
bhavinau / bhavinā¹
भविनः
bhavinaḥ
Accusative भविनम्
bhavinam
भविनौ / भविना¹
bhavinau / bhavinā¹
भविनः
bhavinaḥ
Instrumental भविना
bhavinā
भविभ्याम्
bhavibhyām
भविभिः
bhavibhiḥ
Dative भविने
bhavine
भविभ्याम्
bhavibhyām
भविभ्यः
bhavibhyaḥ
Ablative भविनः
bhavinaḥ
भविभ्याम्
bhavibhyām
भविभ्यः
bhavibhyaḥ
Genitive भविनः
bhavinaḥ
भविनोः
bhavinoḥ
भविनाम्
bhavinām
Locative भविनि
bhavini
भविनोः
bhavinoḥ
भविषु
bhaviṣu
Notes
  • ¹Vedic

References

edit