Sanskrit edit

Alternative scripts edit

Etymology edit

Ultimately from Proto-Indo-European *bʰeh₂- (to glow, shine). Related to भास् (bhā́s).

Pronunciation edit

Noun edit

भान (bhā́na) stemn

  1. appearance
  2. evidence
  3. perception

Declension edit

Neuter a-stem declension of भान (bhā́na)
Singular Dual Plural
Nominative भानम्
bhā́nam
भाने
bhā́ne
भानानि / भाना¹
bhā́nāni / bhā́nā¹
Vocative भान
bhā́na
भाने
bhā́ne
भानानि / भाना¹
bhā́nāni / bhā́nā¹
Accusative भानम्
bhā́nam
भाने
bhā́ne
भानानि / भाना¹
bhā́nāni / bhā́nā¹
Instrumental भानेन
bhā́nena
भानाभ्याम्
bhā́nābhyām
भानैः / भानेभिः¹
bhā́naiḥ / bhā́nebhiḥ¹
Dative भानाय
bhā́nāya
भानाभ्याम्
bhā́nābhyām
भानेभ्यः
bhā́nebhyaḥ
Ablative भानात्
bhā́nāt
भानाभ्याम्
bhā́nābhyām
भानेभ्यः
bhā́nebhyaḥ
Genitive भानस्य
bhā́nasya
भानयोः
bhā́nayoḥ
भानानाम्
bhā́nānām
Locative भाने
bhā́ne
भानयोः
bhā́nayoḥ
भानेषु
bhā́neṣu
Notes
  • ¹Vedic