Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *bʰáHmas, from Proto-Indo-Iranian *bʰáHmas, from Proto-Indo-European *bʰóh₂-mos, from *bʰeh₂- (to glow, shine). Related to भास् (bhā́s) and भान (bhā́na).

Pronunciation edit

Noun edit

भाम (bhā́ma) stemm

  1. light, brightness, splendor
    Synonyms: भास् (bhā́s), भान (bhā́na)

Declension edit

Masculine a-stem declension of भाम (bhā́ma)
Singular Dual Plural
Nominative भामः
bhā́maḥ
भामौ / भामा¹
bhā́mau / bhā́mā¹
भामाः / भामासः¹
bhā́māḥ / bhā́māsaḥ¹
Vocative भाम
bhā́ma
भामौ / भामा¹
bhā́mau / bhā́mā¹
भामाः / भामासः¹
bhā́māḥ / bhā́māsaḥ¹
Accusative भामम्
bhā́mam
भामौ / भामा¹
bhā́mau / bhā́mā¹
भामान्
bhā́mān
Instrumental भामेन
bhā́mena
भामाभ्याम्
bhā́mābhyām
भामैः / भामेभिः¹
bhā́maiḥ / bhā́mebhiḥ¹
Dative भामाय
bhā́māya
भामाभ्याम्
bhā́mābhyām
भामेभ्यः
bhā́mebhyaḥ
Ablative भामात्
bhā́māt
भामाभ्याम्
bhā́mābhyām
भामेभ्यः
bhā́mebhyaḥ
Genitive भामस्य
bhā́masya
भामयोः
bhā́mayoḥ
भामानाम्
bhā́mānām
Locative भामे
bhā́me
भामयोः
bhā́mayoḥ
भामेषु
bhā́meṣu
Notes
  • ¹Vedic

Descendants edit

  • Old Marathi: भांबा (bhāmba)
  • Odia: ଭାମ (bhamô)
  • Sinhalese: භාම (bhāma)
  • Telugu: భామ (bhāma)

Further reading edit

  • Hellwig, Oliver (2010-2024) “bhāma”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.