Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root भी (bhī) +‎ -ति (-ti).

Pronunciation

edit

Noun

edit

भीति (bhīti) stemf

  1. fear
  2. alarm
  3. dread
  4. danger

Declension

edit
Feminine i-stem declension of भीति (bhīti)
Singular Dual Plural
Nominative भीतिः
bhītiḥ
भीती
bhītī
भीतयः
bhītayaḥ
Vocative भीते
bhīte
भीती
bhītī
भीतयः
bhītayaḥ
Accusative भीतिम्
bhītim
भीती
bhītī
भीतीः
bhītīḥ
Instrumental भीत्या / भीती¹
bhītyā / bhītī¹
भीतिभ्याम्
bhītibhyām
भीतिभिः
bhītibhiḥ
Dative भीतये / भीत्यै² / भीती¹
bhītaye / bhītyai² / bhītī¹
भीतिभ्याम्
bhītibhyām
भीतिभ्यः
bhītibhyaḥ
Ablative भीतेः / भीत्याः² / भीत्यै³
bhīteḥ / bhītyāḥ² / bhītyai³
भीतिभ्याम्
bhītibhyām
भीतिभ्यः
bhītibhyaḥ
Genitive भीतेः / भीत्याः² / भीत्यै³
bhīteḥ / bhītyāḥ² / bhītyai³
भीत्योः
bhītyoḥ
भीतीनाम्
bhītīnām
Locative भीतौ / भीत्याम्² / भीता¹
bhītau / bhītyām² / bhītā¹
भीत्योः
bhītyoḥ
भीतिषु
bhītiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit
  • Malayalam: ഭീതി (bhīti) (learned)
  • Marathi: भीती (bhītī) (learned)
  • Tamil: பீதி (pīti) (learned)
  • Telugu: భీతి (bhīti) (learned)

References

edit
  • Hellwig, Oliver (2010-2024) “bhīti”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Monier Williams (1899) “भीति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0758.