भुनक्ति

Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *bʰunákti, from Proto-Indo-Iranian *bʰunákti, form Proto-Indo-European *bʰu-né-g-ti, nasal infix present of *bʰewg-. Cognate with Latin fungor.

Pronunciation

edit

Verb

edit

भुनक्ति (bhunákti) third-singular indicative (class 7, type P, present, root भुज्)

  1. to enjoy, revel in
  2. to consume, eat or drink
  3. to use, utilize

Conjugation

edit
Present: भुनक्ति (bhunákti), भुङ्क्ते (bhuṅkté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भुनक्ति
bhunákti
भुङ्क्तः
bhuṅktáḥ
भुञ्जन्ति
bhuñjánti
भुङ्क्ते
bhuṅkté
भुञ्जाते
bhuñjā́te
भुञ्जते / भुञ्जते²
bhuñjáte / bhuñjaté²
Second भुनक्षि
bhunákṣi
भुङ्क्थः
bhuṅktháḥ
भुङ्क्थ
bhuṅkthá
भुङ्क्षे
bhuṅkṣé
भुञ्जाथे
bhuñjā́the
भुङ्ग्ध्वे
bhuṅgdhvé
First भुनज्मि
bhunájmi
भुञ्ज्वः
bhuñjváḥ
भुञ्ज्मः / भुञ्ज्मसि¹
bhuñjmáḥ / bhuñjmási¹
भुञ्जे
bhuñjé
भुञ्ज्वहे
bhuñjváhe
भुञ्ज्महे
bhuñjmáhe
Imperative
Third भुनक्तु
bhunáktu
भुङ्क्ताम्
bhuṅktā́m
भुञ्जन्तु
bhuñjántu
भुङ्क्ताम्
bhuṅktā́m
भुञ्जाताम्
bhuñjā́tām
भुञ्जताम्
bhuñjátām
Second भुङ्ग्धि
bhuṅgdhí
भुङ्क्तम्
bhuṅktám
भुङ्क्त
bhuṅktá
भुङ्क्ष्व
bhuṅkṣvá
भुञ्जाथाम्
bhuñjā́thām
भुङ्ग्ध्वम्
bhuṅgdhvám
First भुनजानि
bhunájāni
भुनजाव
bhunájāva
भुनजाम
bhunájāma
भुनजै
bhunájai
भुनजावहै
bhunájāvahai
भुनजामहै
bhunájāmahai
Optative/Potential
Third भुञ्ज्यात् / भुञ्जीयात्
bhuñjyā́t / bhuñjīyāt
भुञ्ज्याताम्
bhuñjyā́tām
भुञ्ज्युः
bhuñjyúḥ
भुञ्जीत
bhuñjītá
भुञ्जीयाताम्
bhuñjīyā́tām
भुञ्जीरन्
bhuñjīrán
Second भुञ्ज्याः / भुञ्जीयाः
bhuñjyā́ḥ / bhuñjīyāḥ
भुञ्ज्यातम् / भुञ्जीतम्³
bhuñjyā́tam / bhuñjītam³
भुञ्ज्यात
bhuñjyā́ta
भुञ्जीथाः
bhuñjīthā́ḥ
भुञ्जीयाथाम्
bhuñjīyā́thām
भुञ्जीध्वम्
bhuñjīdhvám
First भुञ्ज्याम् / भुञ्जीयाम्
bhuñjyā́m / bhuñjīyām
भुञ्ज्याव
bhuñjyā́va
भुञ्ज्याम
bhuñjyā́ma
भुञ्जीय
bhuñjīyá
भुञ्जीवहि
bhuñjīváhi
भुञ्जीमहि
bhuñjīmáhi
Subjunctive
Third भुनजत् / भुनजति
bhunájat / bhunájati
भुनजतः
bhunájataḥ
भुनजन्
bhunájan
भुनजते / भुनजातै
bhunájate / bhunájātai
भुनजैते
bhunájaite
भुनजन्त / भुनजान्तै
bhunájanta / bhunájāntai
Second भुनजः / भुनजसि
bhunájaḥ / bhunájasi
भुनजथः
bhunájathaḥ
भुनजथ
bhunájatha
भुनजसे / भुनजासै
bhunájase / bhunájāsai
भुनजैथे
bhunájaithe
भुनजाध्वै
bhunájādhvai
First भुनजानि / भुनजा
bhunájāni / bhunájā
भुनजाव
bhunájāva
भुनजाम
bhunájāma
भुनजै
bhunájai
भुनजावहै
bhunájāvahai
भुनजामहै
bhunájāmahai
Participles
भुञ्जत्
bhuñját
भुञ्जान
bhuñjāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Rigvedic, ³Mahābhārata
Imperfect: अभुनक् (ábhunak), अभुङ्क्त (ábhuṅkta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभुनक्
ábhunak
अभुङ्क्ताम्
ábhuṅktām
अभुञ्जन्
ábhuñjan
अभुङ्क्त
ábhuṅkta
अभुञ्जाताम्
ábhuñjātām
अभुञ्जत
ábhuñjata
Second अभुनक्
ábhunak
अभुङ्क्तम्
ábhuṅktam
अभुङ्क्त
ábhuṅkta
अभुङ्क्थाः
ábhuṅkthāḥ
अभुञ्जाथाम्
ábhuñjāthām
अभुङ्ग्ध्वम्
ábhuṅgdhvam
First अभुनजम्
ábhunajam
अभुञ्ज्व
ábhuñjva
अभुञ्ज्म
ábhuñjma
अभुञ्जि
ábhuñji
अभुञ्ज्वहि
ábhuñjvahi
अभुञ्ज्महि
ábhuñjmahi

References

edit
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “भुज्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Monier Williams (1899) “भुज् 3. bhuj”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 759/2-3.