मण्डलिका

Hindi

edit

Pronunciation

edit
  • (Delhi) IPA(key): /məɳ.ɖə.lɪ.kɑː/, [mɐ̃ɳ.ɖɐ.lɪ.käː]

Noun

edit

मण्डलिका (maṇḍalikāf

  1. Alternative form of मंडलिका (maṇḍalikā)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From मण्डल (maṇḍala) +‎ -इका (-ikā).

Pronunciation

edit

Noun

edit

मण्डलिका (maṇḍalikā) stemf

  1. a group, troop, band, crowd

Declension

edit
Feminine ā-stem declension of मण्डलिका (maṇḍalikā)
Singular Dual Plural
Nominative मण्डलिका
maṇḍalikā
मण्डलिके
maṇḍalike
मण्डलिकाः
maṇḍalikāḥ
Vocative मण्डलिके
maṇḍalike
मण्डलिके
maṇḍalike
मण्डलिकाः
maṇḍalikāḥ
Accusative मण्डलिकाम्
maṇḍalikām
मण्डलिके
maṇḍalike
मण्डलिकाः
maṇḍalikāḥ
Instrumental मण्डलिकया / मण्डलिका¹
maṇḍalikayā / maṇḍalikā¹
मण्डलिकाभ्याम्
maṇḍalikābhyām
मण्डलिकाभिः
maṇḍalikābhiḥ
Dative मण्डलिकायै
maṇḍalikāyai
मण्डलिकाभ्याम्
maṇḍalikābhyām
मण्डलिकाभ्यः
maṇḍalikābhyaḥ
Ablative मण्डलिकायाः / मण्डलिकायै²
maṇḍalikāyāḥ / maṇḍalikāyai²
मण्डलिकाभ्याम्
maṇḍalikābhyām
मण्डलिकाभ्यः
maṇḍalikābhyaḥ
Genitive मण्डलिकायाः / मण्डलिकायै²
maṇḍalikāyāḥ / maṇḍalikāyai²
मण्डलिकयोः
maṇḍalikayoḥ
मण्डलिकानाम्
maṇḍalikānām
Locative मण्डलिकायाम्
maṇḍalikāyām
मण्डलिकयोः
maṇḍalikayoḥ
मण्डलिकासु
maṇḍalikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Hindi: मंडलिका (maṇḍalikā) (learned)
  • Indonesian: mandalika (learned)

References

edit