Hindi edit

Etymology edit

Learned borrowing from Sanskrit मर्दन (mardana).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /məɾ.d̪ən/, [mɐɾ.d̪ɐ̃n]

Adjective edit

मर्दन (mardan) (indeclinable, Urdu spelling مردن)

  1. crushing, grinding, destroying, tormenting, rubbing

Noun edit

मर्दन (mardanm (Urdu spelling مردن)

  1. the act of rubbing; anointing (with oil or cosmetic paste)
  2. crushing, grinding
  3. trampling, destroying

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root मृद् (mṛd, to squeeze, press, rub, crush) +‎ -अन (-ana).

Pronunciation edit

Adjective edit

मर्दन (mardana) stem

  1. crushing, grinding, destroying, tormenting, rubbing

Declension edit

Masculine a-stem declension of मर्दन (mardana)
Singular Dual Plural
Nominative मर्दनः
mardanaḥ
मर्दनौ / मर्दना¹
mardanau / mardanā¹
मर्दनाः / मर्दनासः¹
mardanāḥ / mardanāsaḥ¹
Vocative मर्दन
mardana
मर्दनौ / मर्दना¹
mardanau / mardanā¹
मर्दनाः / मर्दनासः¹
mardanāḥ / mardanāsaḥ¹
Accusative मर्दनम्
mardanam
मर्दनौ / मर्दना¹
mardanau / mardanā¹
मर्दनान्
mardanān
Instrumental मर्दनेन
mardanena
मर्दनाभ्याम्
mardanābhyām
मर्दनैः / मर्दनेभिः¹
mardanaiḥ / mardanebhiḥ¹
Dative मर्दनाय
mardanāya
मर्दनाभ्याम्
mardanābhyām
मर्दनेभ्यः
mardanebhyaḥ
Ablative मर्दनात्
mardanāt
मर्दनाभ्याम्
mardanābhyām
मर्दनेभ्यः
mardanebhyaḥ
Genitive मर्दनस्य
mardanasya
मर्दनयोः
mardanayoḥ
मर्दनानाम्
mardanānām
Locative मर्दने
mardane
मर्दनयोः
mardanayoḥ
मर्दनेषु
mardaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मर्दनी (mardanī)
Singular Dual Plural
Nominative मर्दनी
mardanī
मर्दन्यौ / मर्दनी¹
mardanyau / mardanī¹
मर्दन्यः / मर्दनीः¹
mardanyaḥ / mardanīḥ¹
Vocative मर्दनि
mardani
मर्दन्यौ / मर्दनी¹
mardanyau / mardanī¹
मर्दन्यः / मर्दनीः¹
mardanyaḥ / mardanīḥ¹
Accusative मर्दनीम्
mardanīm
मर्दन्यौ / मर्दनी¹
mardanyau / mardanī¹
मर्दनीः
mardanīḥ
Instrumental मर्दन्या
mardanyā
मर्दनीभ्याम्
mardanībhyām
मर्दनीभिः
mardanībhiḥ
Dative मर्दन्यै
mardanyai
मर्दनीभ्याम्
mardanībhyām
मर्दनीभ्यः
mardanībhyaḥ
Ablative मर्दन्याः / मर्दन्यै²
mardanyāḥ / mardanyai²
मर्दनीभ्याम्
mardanībhyām
मर्दनीभ्यः
mardanībhyaḥ
Genitive मर्दन्याः / मर्दन्यै²
mardanyāḥ / mardanyai²
मर्दन्योः
mardanyoḥ
मर्दनीनाम्
mardanīnām
Locative मर्दन्याम्
mardanyām
मर्दन्योः
mardanyoḥ
मर्दनीषु
mardanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मर्दन (mardana)
Singular Dual Plural
Nominative मर्दनम्
mardanam
मर्दने
mardane
मर्दनानि / मर्दना¹
mardanāni / mardanā¹
Vocative मर्दन
mardana
मर्दने
mardane
मर्दनानि / मर्दना¹
mardanāni / mardanā¹
Accusative मर्दनम्
mardanam
मर्दने
mardane
मर्दनानि / मर्दना¹
mardanāni / mardanā¹
Instrumental मर्दनेन
mardanena
मर्दनाभ्याम्
mardanābhyām
मर्दनैः / मर्दनेभिः¹
mardanaiḥ / mardanebhiḥ¹
Dative मर्दनाय
mardanāya
मर्दनाभ्याम्
mardanābhyām
मर्दनेभ्यः
mardanebhyaḥ
Ablative मर्दनात्
mardanāt
मर्दनाभ्याम्
mardanābhyām
मर्दनेभ्यः
mardanebhyaḥ
Genitive मर्दनस्य
mardanasya
मर्दनयोः
mardanayoḥ
मर्दनानाम्
mardanānām
Locative मर्दने
mardane
मर्दनयोः
mardanayoḥ
मर्दनेषु
mardaneṣu
Notes
  • ¹Vedic

Noun edit

मर्दन (mardana) stemn

  1. the act of crushing or grinding or destroying
    • Please specify a language code in the first parameter; the value "तेषां मैरेयदोषेण विषमीकृतचेतसाम्। निम्‍लोचति रवावासीद्वेणूनामिव मर्दनम्॥" is not valid (see Wiktionary:List of languages).
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.26.40:
      Fire is appreciated by its light and by its ability to cook, to digest, to cause destruction of cold, to evaporate, and to give rise to hunger, thirst, eating and drinking.
  2. rubbing, anointing, shampooing
  3. opposition (as of planets)
  4. paining, tormenting, afflicting
  5. breaking up (of ice)

Declension edit

Neuter a-stem declension of मर्दन (mardana)
Singular Dual Plural
Nominative मर्दनम्
mardanam
मर्दने
mardane
मर्दनानि / मर्दना¹
mardanāni / mardanā¹
Vocative मर्दन
mardana
मर्दने
mardane
मर्दनानि / मर्दना¹
mardanāni / mardanā¹
Accusative मर्दनम्
mardanam
मर्दने
mardane
मर्दनानि / मर्दना¹
mardanāni / mardanā¹
Instrumental मर्दनेन
mardanena
मर्दनाभ्याम्
mardanābhyām
मर्दनैः / मर्दनेभिः¹
mardanaiḥ / mardanebhiḥ¹
Dative मर्दनाय
mardanāya
मर्दनाभ्याम्
mardanābhyām
मर्दनेभ्यः
mardanebhyaḥ
Ablative मर्दनात्
mardanāt
मर्दनाभ्याम्
mardanābhyām
मर्दनेभ्यः
mardanebhyaḥ
Genitive मर्दनस्य
mardanasya
मर्दनयोः
mardanayoḥ
मर्दनानाम्
mardanānām
Locative मर्दने
mardane
मर्दनयोः
mardanayoḥ
मर्दनेषु
mardaneṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit