मषिपात्र

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From मषि (maṣi, ink) +‎ पात्र (pātra, container).

Pronunciation

edit

Noun

edit

मषिपात्र (maṣipātra) stemn

  1. inkpot

Declension

edit
Neuter a-stem declension of मषिपात्र (maṣipātra)
Singular Dual Plural
Nominative मषिपात्रम्
maṣipātram
मषिपात्रे
maṣipātre
मषिपात्राणि / मषिपात्रा¹
maṣipātrāṇi / maṣipātrā¹
Vocative मषिपात्र
maṣipātra
मषिपात्रे
maṣipātre
मषिपात्राणि / मषिपात्रा¹
maṣipātrāṇi / maṣipātrā¹
Accusative मषिपात्रम्
maṣipātram
मषिपात्रे
maṣipātre
मषिपात्राणि / मषिपात्रा¹
maṣipātrāṇi / maṣipātrā¹
Instrumental मषिपात्रेण
maṣipātreṇa
मषिपात्राभ्याम्
maṣipātrābhyām
मषिपात्रैः / मषिपात्रेभिः¹
maṣipātraiḥ / maṣipātrebhiḥ¹
Dative मषिपात्राय
maṣipātrāya
मषिपात्राभ्याम्
maṣipātrābhyām
मषिपात्रेभ्यः
maṣipātrebhyaḥ
Ablative मषिपात्रात्
maṣipātrāt
मषिपात्राभ्याम्
maṣipātrābhyām
मषिपात्रेभ्यः
maṣipātrebhyaḥ
Genitive मषिपात्रस्य
maṣipātrasya
मषिपात्रयोः
maṣipātrayoḥ
मषिपात्राणाम्
maṣipātrāṇām
Locative मषिपात्रे
maṣipātre
मषिपात्रयोः
maṣipātrayoḥ
मषिपात्रेषु
maṣipātreṣu
Notes
  • ¹Vedic