मसिपात्र

Hindi edit

Etymology edit

Borrowed from Sanskrit मसिपात्र (masipātra).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /mə.sɪ.pɑːt̪.ɾᵊ/, [mɐ.sɪ.päːt̪.ɾᵊ]

Noun edit

मसिपात्र (masipātram

  1. inkpot
    Synonym: दवात (davāt)

Declension edit

Sanskrit edit

Alternative forms edit

Etymology edit

From मसि (masi, ink) +‎ पात्र (pātra, container).

Pronunciation edit

Noun edit

मसिपात्र (masipātra) stemn

  1. inkpot

Declension edit

Neuter a-stem declension of मसिपात्र (masipātra)
Singular Dual Plural
Nominative मसिपात्रम्
masipātram
मसिपात्रे
masipātre
मसिपात्राणि / मसिपात्रा¹
masipātrāṇi / masipātrā¹
Vocative मसिपात्र
masipātra
मसिपात्रे
masipātre
मसिपात्राणि / मसिपात्रा¹
masipātrāṇi / masipātrā¹
Accusative मसिपात्रम्
masipātram
मसिपात्रे
masipātre
मसिपात्राणि / मसिपात्रा¹
masipātrāṇi / masipātrā¹
Instrumental मसिपात्रेण
masipātreṇa
मसिपात्राभ्याम्
masipātrābhyām
मसिपात्रैः / मसिपात्रेभिः¹
masipātraiḥ / masipātrebhiḥ¹
Dative मसिपात्राय
masipātrāya
मसिपात्राभ्याम्
masipātrābhyām
मसिपात्रेभ्यः
masipātrebhyaḥ
Ablative मसिपात्रात्
masipātrāt
मसिपात्राभ्याम्
masipātrābhyām
मसिपात्रेभ्यः
masipātrebhyaḥ
Genitive मसिपात्रस्य
masipātrasya
मसिपात्रयोः
masipātrayoḥ
मसिपात्राणाम्
masipātrāṇām
Locative मसिपात्रे
masipātre
मसिपात्रयोः
masipātrayoḥ
मसिपात्रेषु
masipātreṣu
Notes
  • ¹Vedic