मषीपात्र

Sanskrit edit

Alternative forms edit

Etymology edit

From मषी (maṣī, ink) +‎ पात्र (pātra, container).

Pronunciation edit

Noun edit

मषीपात्र (maṣīpātra) stemn

  1. inkpot

Declension edit

Neuter a-stem declension of मषीपात्र (maṣīpātra)
Singular Dual Plural
Nominative मषीपात्रम्
maṣīpātram
मषीपात्रे
maṣīpātre
मषीपात्राणि / मषीपात्रा¹
maṣīpātrāṇi / maṣīpātrā¹
Vocative मषीपात्र
maṣīpātra
मषीपात्रे
maṣīpātre
मषीपात्राणि / मषीपात्रा¹
maṣīpātrāṇi / maṣīpātrā¹
Accusative मषीपात्रम्
maṣīpātram
मषीपात्रे
maṣīpātre
मषीपात्राणि / मषीपात्रा¹
maṣīpātrāṇi / maṣīpātrā¹
Instrumental मषीपात्रेण
maṣīpātreṇa
मषीपात्राभ्याम्
maṣīpātrābhyām
मषीपात्रैः / मषीपात्रेभिः¹
maṣīpātraiḥ / maṣīpātrebhiḥ¹
Dative मषीपात्राय
maṣīpātrāya
मषीपात्राभ्याम्
maṣīpātrābhyām
मषीपात्रेभ्यः
maṣīpātrebhyaḥ
Ablative मषीपात्रात्
maṣīpātrāt
मषीपात्राभ्याम्
maṣīpātrābhyām
मषीपात्रेभ्यः
maṣīpātrebhyaḥ
Genitive मषीपात्रस्य
maṣīpātrasya
मषीपात्रयोः
maṣīpātrayoḥ
मषीपात्राणाम्
maṣīpātrāṇām
Locative मषीपात्रे
maṣīpātre
मषीपात्रयोः
maṣīpātrayoḥ
मषीपात्रेषु
maṣīpātreṣu
Notes
  • ¹Vedic