मारयति

Sanskrit edit

Alternative scripts edit

Etymology edit

Inherited from Proto-Indo-Aryan *māráyati, from Proto-Indo-Iranian *māráyati, from Proto-Indo-European *moréyeti (to kill). Cognate with Avestan 𐬨𐬀𐬭- (mar-), Persian مردن (mordan), Northern Kurdish mirin, مردن (mirdin), Old Armenian մեռանիմ (meṙanim), Old Church Slavonic мрѣти (mrěti), Lithuanian mirti, Latin morior.

Pronunciation edit

Verb edit

मारयति (mārayati) third-singular present indicative (root मृ, class 10, type P, causative)

  1. to cause to die

Conjugation edit

Present: मारयति (māráyati), मारयते (māráyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मारयति
māráyati
मारयतः
māráyataḥ
मारयन्ति
māráyanti
मारयते
māráyate
मारयेते
māráyete
मारयन्ते
māráyante
Second मारयसि
māráyasi
मारयथः
māráyathaḥ
मारयथ
māráyatha
मारयसे
māráyase
मारयेथे
māráyethe
मारयध्वे
māráyadhve
First मारयामि
māráyāmi
मारयावः
māráyāvaḥ
मारयामः
māráyāmaḥ
मारये
māráye
मारयावहे
māráyāvahe
मारयामहे
māráyāmahe
Imperative
Third मारयतु
māráyatu
मारयताम्
māráyatām
मारयन्तु
māráyantu
मारयताम्
māráyatām
मारयेताम्
māráyetām
मारयन्ताम्
māráyantām
Second मारय
māráya
मारयतम्
māráyatam
मारयत
māráyata
मारयस्व
māráyasva
मारयेथाम्
māráyethām
मारयध्वम्
māráyadhvam
First मारयाणि
māráyāṇi
मारयाव
māráyāva
मारयाम
māráyāma
मारयै
māráyai
मारयावहै
māráyāvahai
मारयामहै
māráyāmahai
Optative/Potential
Third मारयेत्
māráyet
मारयेताम्
māráyetām
मारयेयुः
māráyeyuḥ
मारयेत
māráyeta
मारयेयाताम्
māráyeyātām
मारयेरन्
māráyeran
Second मारयेः
māráyeḥ
मारयेतम्
māráyetam
मारयेत
māráyeta
मारयेथाः
māráyethāḥ
मारयेयाथाम्
māráyeyāthām
मारयेध्वम्
māráyedhvam
First मारयेयम्
māráyeyam
मारयेव
māráyeva
मारयेम
māráyema
मारयेय
māráyeya
मारयेवहि
māráyevahi
मारयेमहि
māráyemahi
Participles
मारयत्
māráyat
मारयमाण / मारयाण¹
māráyamāṇa / mārayāṇa¹
Notes
  • ¹Later Sanskrit
Imperfect: अमारयत् (ámārayat), अमारयत (ámārayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमारयत्
ámārayat
अमारयताम्
ámārayatām
अमारयन्
ámārayan
अमारयत
ámārayata
अमारयेताम्
ámārayetām
अमारयन्त
ámārayanta
Second अमारयः
ámārayaḥ
अमारयतम्
ámārayatam
अमारयत
ámārayata
अमारयथाः
ámārayathāḥ
अमारयेथाम्
ámārayethām
अमारयध्वम्
ámārayadhvam
First अमारयम्
ámārayam
अमारयाव
ámārayāva
अमारयाम
ámārayāma
अमारये
ámāraye
अमारयावहि
ámārayāvahi
अमारयामहि
ámārayāmahi

Descendants edit

  • Magadhi Prakrit:
  • Sauraseni Prakrit: