See also: मगध

Hindi edit

Etymology edit

Borrowed from Sanskrit मुग्ध (mugdhá), from Proto-Indo-Iranian *mugdʰás.

Pronunciation edit

  • (Delhi Hindi) IPA(key): /mʊɡd̪ʱ/

Adjective edit

मुग्ध (mugdh) (indeclinable, Urdu spelling مگدھ)

  1. infatuated, obsessed; charmed
    Synonym: मोहित (mohit)
    मीडिया सितारों पर मुग्ध है।
    mīḍiyā sitārõ par mugdh hai.
    The media is obsessed with celebrities.

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *mugʰdʰás (confused, perplexed, past passive participle of *mawgʰ- (to err, to deviate, to be foolish, confused)). See the root मुह् (muh) for cognates.

Pronunciation edit

Adjective edit

मुग्ध (mugdhá)

  1. perplexed, bewildered
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.40.5:
      यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः ।
      अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥
      yattvā sūrya svarbhānustamasāvidhyadāsuraḥ .
      akṣetravidyathā mugdho bhuvanānyadīdhayuḥ .
      O Sūrya, when the Asura's descendant Svarbhanu, pierced thee through and through with darkness,
      All creatures looked like one who is bewildered, who knoweth not the place where he is standing.
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  2. gone astray, lost
  3. foolish, ignorant, silly
  4. inexperienced, simple, innocent, artless, attractive or charming (from youthfulness), lovely, beautiful, tender, young.

Declension edit

Masculine a-stem declension of मुग्ध (mugdhá)
Singular Dual Plural
Nominative मुग्धः
mugdháḥ
मुग्धौ / मुग्धा¹
mugdhaú / mugdhā́¹
मुग्धाः / मुग्धासः¹
mugdhā́ḥ / mugdhā́saḥ¹
Vocative मुग्ध
múgdha
मुग्धौ / मुग्धा¹
múgdhau / múgdhā¹
मुग्धाः / मुग्धासः¹
múgdhāḥ / múgdhāsaḥ¹
Accusative मुग्धम्
mugdhám
मुग्धौ / मुग्धा¹
mugdhaú / mugdhā́¹
मुग्धान्
mugdhā́n
Instrumental मुग्धेन
mugdhéna
मुग्धाभ्याम्
mugdhā́bhyām
मुग्धैः / मुग्धेभिः¹
mugdhaíḥ / mugdhébhiḥ¹
Dative मुग्धाय
mugdhā́ya
मुग्धाभ्याम्
mugdhā́bhyām
मुग्धेभ्यः
mugdhébhyaḥ
Ablative मुग्धात्
mugdhā́t
मुग्धाभ्याम्
mugdhā́bhyām
मुग्धेभ्यः
mugdhébhyaḥ
Genitive मुग्धस्य
mugdhásya
मुग्धयोः
mugdháyoḥ
मुग्धानाम्
mugdhā́nām
Locative मुग्धे
mugdhé
मुग्धयोः
mugdháyoḥ
मुग्धेषु
mugdhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मुग्धा (mugdhā́)
Singular Dual Plural
Nominative मुग्धा
mugdhā́
मुग्धे
mugdhé
मुग्धाः
mugdhā́ḥ
Vocative मुग्धे
múgdhe
मुग्धे
múgdhe
मुग्धाः
múgdhāḥ
Accusative मुग्धाम्
mugdhā́m
मुग्धे
mugdhé
मुग्धाः
mugdhā́ḥ
Instrumental मुग्धया / मुग्धा¹
mugdháyā / mugdhā́¹
मुग्धाभ्याम्
mugdhā́bhyām
मुग्धाभिः
mugdhā́bhiḥ
Dative मुग्धायै
mugdhā́yai
मुग्धाभ्याम्
mugdhā́bhyām
मुग्धाभ्यः
mugdhā́bhyaḥ
Ablative मुग्धायाः
mugdhā́yāḥ
मुग्धाभ्याम्
mugdhā́bhyām
मुग्धाभ्यः
mugdhā́bhyaḥ
Genitive मुग्धायाः
mugdhā́yāḥ
मुग्धयोः
mugdháyoḥ
मुग्धानाम्
mugdhā́nām
Locative मुग्धायाम्
mugdhā́yām
मुग्धयोः
mugdháyoḥ
मुग्धासु
mugdhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of मुग्ध (mugdhá)
Singular Dual Plural
Nominative मुग्धम्
mugdhám
मुग्धे
mugdhé
मुग्धानि / मुग्धा¹
mugdhā́ni / mugdhā́¹
Vocative मुग्ध
múgdha
मुग्धे
múgdhe
मुग्धानि / मुग्धा¹
múgdhāni / múgdhā¹
Accusative मुग्धम्
mugdhám
मुग्धे
mugdhé
मुग्धानि / मुग्धा¹
mugdhā́ni / mugdhā́¹
Instrumental मुग्धेन
mugdhéna
मुग्धाभ्याम्
mugdhā́bhyām
मुग्धैः / मुग्धेभिः¹
mugdhaíḥ / mugdhébhiḥ¹
Dative मुग्धाय
mugdhā́ya
मुग्धाभ्याम्
mugdhā́bhyām
मुग्धेभ्यः
mugdhébhyaḥ
Ablative मुग्धात्
mugdhā́t
मुग्धाभ्याम्
mugdhā́bhyām
मुग्धेभ्यः
mugdhébhyaḥ
Genitive मुग्धस्य
mugdhásya
मुग्धयोः
mugdháyoḥ
मुग्धानाम्
mugdhā́nām
Locative मुग्धे
mugdhé
मुग्धयोः
mugdháyoḥ
मुग्धेषु
mugdhéṣu
Notes
  • ¹Vedic

Related terms edit

Descendants edit