मृदङ्ग

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

edit

Noun

edit

मृदङ्ग (mṛdaṅga) stemm

  1. (music) mridangam; an Indian drum

Declension

edit
Masculine a-stem declension of मृदङ्ग (mṛdaṅga)
Singular Dual Plural
Nominative मृदङ्गः
mṛdaṅgaḥ
मृदङ्गौ / मृदङ्गा¹
mṛdaṅgau / mṛdaṅgā¹
मृदङ्गाः / मृदङ्गासः¹
mṛdaṅgāḥ / mṛdaṅgāsaḥ¹
Vocative मृदङ्ग
mṛdaṅga
मृदङ्गौ / मृदङ्गा¹
mṛdaṅgau / mṛdaṅgā¹
मृदङ्गाः / मृदङ्गासः¹
mṛdaṅgāḥ / mṛdaṅgāsaḥ¹
Accusative मृदङ्गम्
mṛdaṅgam
मृदङ्गौ / मृदङ्गा¹
mṛdaṅgau / mṛdaṅgā¹
मृदङ्गान्
mṛdaṅgān
Instrumental मृदङ्गेन
mṛdaṅgena
मृदङ्गाभ्याम्
mṛdaṅgābhyām
मृदङ्गैः / मृदङ्गेभिः¹
mṛdaṅgaiḥ / mṛdaṅgebhiḥ¹
Dative मृदङ्गाय
mṛdaṅgāya
मृदङ्गाभ्याम्
mṛdaṅgābhyām
मृदङ्गेभ्यः
mṛdaṅgebhyaḥ
Ablative मृदङ्गात्
mṛdaṅgāt
मृदङ्गाभ्याम्
mṛdaṅgābhyām
मृदङ्गेभ्यः
mṛdaṅgebhyaḥ
Genitive मृदङ्गस्य
mṛdaṅgasya
मृदङ्गयोः
mṛdaṅgayoḥ
मृदङ्गानाम्
mṛdaṅgānām
Locative मृदङ्गे
mṛdaṅge
मृदङ्गयोः
mṛdaṅgayoḥ
मृदङ्गेषु
mṛdaṅgeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit
  • Apte, Macdonell (2022) “मृदङ्ग”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “mṛdaṅga”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press