Sanskrit

edit

Etymology

edit

From Proto-Indo-Iranian *Hyáȷ́yuš, from Proto-Indo-European *h₁yáǵ-yu-s, from *h₁yaǵ-. Compare also Latin ieiūnus.

Pronunciation

edit

Adjective

edit

यज्यु (yájyu) stem

  1. worshipping, devout, pious
  2. worthy of worship, adorable

Declension

edit
Masculine u-stem declension of यज्यु (yájyu)
Singular Dual Plural
Nominative यज्युः
yájyuḥ
यज्यू
yájyū
यज्यवः
yájyavaḥ
Vocative यज्यो
yájyo
यज्यू
yájyū
यज्यवः
yájyavaḥ
Accusative यज्युम्
yájyum
यज्यू
yájyū
यज्यून्
yájyūn
Instrumental यज्युना / यज्य्वा¹
yájyunā / yájyvā¹
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dative यज्यवे
yájyave
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablative यज्योः
yájyoḥ
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitive यज्योः
yájyoḥ
यज्य्वोः
yájyvoḥ
यज्यूनाम्
yájyūnām
Locative यज्यौ
yájyau
यज्य्वोः
yájyvoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of यज्यु (yájyu)
Singular Dual Plural
Nominative यज्युः
yájyuḥ
यज्यू
yájyū
यज्यवः
yájyavaḥ
Vocative यज्यो
yájyo
यज्यू
yájyū
यज्यवः
yájyavaḥ
Accusative यज्युम्
yájyum
यज्यू
yájyū
यज्यूः
yájyūḥ
Instrumental यज्य्वा
yájyvā
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dative यज्यवे / यज्य्वै¹
yájyave / yájyvai¹
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablative यज्योः / यज्य्वाः¹ / यज्य्वै²
yájyoḥ / yájyvāḥ¹ / yájyvai²
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitive यज्योः / यज्य्वाः¹ / यज्य्वै²
yájyoḥ / yájyvāḥ¹ / yájyvai²
यज्य्वोः
yájyvoḥ
यज्यूनाम्
yájyūnām
Locative यज्यौ / यज्य्वाम्¹
yájyau / yájyvām¹
यज्य्वोः
yájyvoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of यज्यु (yájyu)
Singular Dual Plural
Nominative यज्यु
yájyu
यज्युनी
yájyunī
यज्यूनि / यज्यु¹ / यज्यू¹
yájyūni / yájyu¹ / yájyū¹
Vocative यज्यु / यज्यो
yájyu / yájyo
यज्युनी
yájyunī
यज्यूनि / यज्यु¹ / यज्यू¹
yájyūni / yájyu¹ / yájyū¹
Accusative यज्यु
yájyu
यज्युनी
yájyunī
यज्यूनि / यज्यु¹ / यज्यू¹
yájyūni / yájyu¹ / yájyū¹
Instrumental यज्युना / यज्य्वा¹
yájyunā / yájyvā¹
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dative यज्युने / यज्यवे¹
yájyune / yájyave¹
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablative यज्युनः / यज्योः¹
yájyunaḥ / yájyoḥ¹
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitive यज्युनः / यज्योः¹
yájyunaḥ / yájyoḥ¹
यज्युनोः
yájyunoḥ
यज्यूनाम्
yájyūnām
Locative यज्युनि / यज्यौ¹
yájyuni / yájyau¹
यज्युनोः
yájyunoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Vedic

Noun

edit

यज्यु (yájyu) stemm

  1. an Adhvaryu priest
  2. the institutor of a sacrifice

Declension

edit
Masculine u-stem declension of यज्यु (yájyu)
Singular Dual Plural
Nominative यज्युः
yájyuḥ
यज्यू
yájyū
यज्यवः
yájyavaḥ
Vocative यज्यो
yájyo
यज्यू
yájyū
यज्यवः
yájyavaḥ
Accusative यज्युम्
yájyum
यज्यू
yájyū
यज्यून्
yájyūn
Instrumental यज्युना / यज्य्वा¹
yájyunā / yájyvā¹
यज्युभ्याम्
yájyubhyām
यज्युभिः
yájyubhiḥ
Dative यज्यवे
yájyave
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Ablative यज्योः
yájyoḥ
यज्युभ्याम्
yájyubhyām
यज्युभ्यः
yájyubhyaḥ
Genitive यज्योः
yájyoḥ
यज्य्वोः
yájyvoḥ
यज्यूनाम्
yájyūnām
Locative यज्यौ
yájyau
यज्य्वोः
yájyvoḥ
यज्युषु
yájyuṣu
Notes
  • ¹Vedic

References

edit