युधिष्ठिर

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of युधि (yúdhi, in battle) +‎ ष्ठिर (ṣṭhirá, firm).

Pronunciation

edit

Adjective

edit

युधिष्ठिर (yudhiṣṭhirá) stem

  1. firm in battle

Declension

edit
Masculine a-stem declension of युधिष्ठिर (yudhiṣṭhirá)
Singular Dual Plural
Nominative युधिष्ठिरः
yudhiṣṭhiráḥ
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhiraú / yudhiṣṭhirā́¹
युधिष्ठिराः / युधिष्ठिरासः¹
yudhiṣṭhirā́ḥ / yudhiṣṭhirā́saḥ¹
Vocative युधिष्ठिर
yúdhiṣṭhira
युधिष्ठिरौ / युधिष्ठिरा¹
yúdhiṣṭhirau / yúdhiṣṭhirā¹
युधिष्ठिराः / युधिष्ठिरासः¹
yúdhiṣṭhirāḥ / yúdhiṣṭhirāsaḥ¹
Accusative युधिष्ठिरम्
yudhiṣṭhirám
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhiraú / yudhiṣṭhirā́¹
युधिष्ठिरान्
yudhiṣṭhirā́n
Instrumental युधिष्ठिरेण
yudhiṣṭhiréṇa
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिरैः / युधिष्ठिरेभिः¹
yudhiṣṭhiraíḥ / yudhiṣṭhirébhiḥ¹
Dative युधिष्ठिराय
yudhiṣṭhirā́ya
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirébhyaḥ
Ablative युधिष्ठिरात्
yudhiṣṭhirā́t
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirébhyaḥ
Genitive युधिष्ठिरस्य
yudhiṣṭhirásya
युधिष्ठिरयोः
yudhiṣṭhiráyoḥ
युधिष्ठिराणाम्
yudhiṣṭhirā́ṇām
Locative युधिष्ठिरे
yudhiṣṭhiré
युधिष्ठिरयोः
yudhiṣṭhiráyoḥ
युधिष्ठिरेषु
yudhiṣṭhiréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of युधिष्ठिरा (yudhiṣṭhirā́)
Singular Dual Plural
Nominative युधिष्ठिरा
yudhiṣṭhirā́
युधिष्ठिरे
yudhiṣṭhiré
युधिष्ठिराः
yudhiṣṭhirā́ḥ
Vocative युधिष्ठिरे
yúdhiṣṭhire
युधिष्ठिरे
yúdhiṣṭhire
युधिष्ठिराः
yúdhiṣṭhirāḥ
Accusative युधिष्ठिराम्
yudhiṣṭhirā́m
युधिष्ठिरे
yudhiṣṭhiré
युधिष्ठिराः
yudhiṣṭhirā́ḥ
Instrumental युधिष्ठिरया / युधिष्ठिरा¹
yudhiṣṭhiráyā / yudhiṣṭhirā́¹
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिराभिः
yudhiṣṭhirā́bhiḥ
Dative युधिष्ठिरायै
yudhiṣṭhirā́yai
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिराभ्यः
yudhiṣṭhirā́bhyaḥ
Ablative युधिष्ठिरायाः / युधिष्ठिरायै²
yudhiṣṭhirā́yāḥ / yudhiṣṭhirā́yai²
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिराभ्यः
yudhiṣṭhirā́bhyaḥ
Genitive युधिष्ठिरायाः / युधिष्ठिरायै²
yudhiṣṭhirā́yāḥ / yudhiṣṭhirā́yai²
युधिष्ठिरयोः
yudhiṣṭhiráyoḥ
युधिष्ठिराणाम्
yudhiṣṭhirā́ṇām
Locative युधिष्ठिरायाम्
yudhiṣṭhirā́yām
युधिष्ठिरयोः
yudhiṣṭhiráyoḥ
युधिष्ठिरासु
yudhiṣṭhirā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of युधिष्ठिर (yudhiṣṭhirá)
Singular Dual Plural
Nominative युधिष्ठिरम्
yudhiṣṭhirám
युधिष्ठिरे
yudhiṣṭhiré
युधिष्ठिराणि / युधिष्ठिरा¹
yudhiṣṭhirā́ṇi / yudhiṣṭhirā́¹
Vocative युधिष्ठिर
yúdhiṣṭhira
युधिष्ठिरे
yúdhiṣṭhire
युधिष्ठिराणि / युधिष्ठिरा¹
yúdhiṣṭhirāṇi / yúdhiṣṭhirā¹
Accusative युधिष्ठिरम्
yudhiṣṭhirám
युधिष्ठिरे
yudhiṣṭhiré
युधिष्ठिराणि / युधिष्ठिरा¹
yudhiṣṭhirā́ṇi / yudhiṣṭhirā́¹
Instrumental युधिष्ठिरेण
yudhiṣṭhiréṇa
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिरैः / युधिष्ठिरेभिः¹
yudhiṣṭhiraíḥ / yudhiṣṭhirébhiḥ¹
Dative युधिष्ठिराय
yudhiṣṭhirā́ya
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirébhyaḥ
Ablative युधिष्ठिरात्
yudhiṣṭhirā́t
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirébhyaḥ
Genitive युधिष्ठिरस्य
yudhiṣṭhirásya
युधिष्ठिरयोः
yudhiṣṭhiráyoḥ
युधिष्ठिराणाम्
yudhiṣṭhirā́ṇām
Locative युधिष्ठिरे
yudhiṣṭhiré
युधिष्ठिरयोः
yudhiṣṭhiráyoḥ
युधिष्ठिरेषु
yudhiṣṭhiréṣu
Notes
  • ¹Vedic

Proper noun

edit

युधिष्ठिर (yudhiṣṭhirá) stemm

  1. (Hinduism) Yudhisthira, king of Kuru kingdom, son of Pandu and Kunti, husband of Draupadi and the father of Prativindhya.
    Coordinate terms: युधिष्ठिर (yudhiṣṭhira), भीम (bhīma), नकुल (nakula), अर्जुन (arjuna), सहदेव (sahadeva)

Declension

edit
Masculine a-stem declension of युधिष्ठिर (yudhiṣṭhirá)
Singular Dual Plural
Nominative युधिष्ठिरः
yudhiṣṭhiráḥ
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhiraú / yudhiṣṭhirā́¹
युधिष्ठिराः / युधिष्ठिरासः¹
yudhiṣṭhirā́ḥ / yudhiṣṭhirā́saḥ¹
Vocative युधिष्ठिर
yúdhiṣṭhira
युधिष्ठिरौ / युधिष्ठिरा¹
yúdhiṣṭhirau / yúdhiṣṭhirā¹
युधिष्ठिराः / युधिष्ठिरासः¹
yúdhiṣṭhirāḥ / yúdhiṣṭhirāsaḥ¹
Accusative युधिष्ठिरम्
yudhiṣṭhirám
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhiraú / yudhiṣṭhirā́¹
युधिष्ठिरान्
yudhiṣṭhirā́n
Instrumental युधिष्ठिरेण
yudhiṣṭhiréṇa
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिरैः / युधिष्ठिरेभिः¹
yudhiṣṭhiraíḥ / yudhiṣṭhirébhiḥ¹
Dative युधिष्ठिराय
yudhiṣṭhirā́ya
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirébhyaḥ
Ablative युधिष्ठिरात्
yudhiṣṭhirā́t
युधिष्ठिराभ्याम्
yudhiṣṭhirā́bhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirébhyaḥ
Genitive युधिष्ठिरस्य
yudhiṣṭhirásya
युधिष्ठिरयोः
yudhiṣṭhiráyoḥ
युधिष्ठिराणाम्
yudhiṣṭhirā́ṇām
Locative युधिष्ठिरे
yudhiṣṭhiré
युधिष्ठिरयोः
yudhiṣṭhiráyoḥ
युधिष्ठिरेषु
yudhiṣṭhiréṣu
Notes
  • ¹Vedic