युधिष्ठिर

Sanskrit edit

Alternative scripts edit

Etymology edit

From युधि (yudhi, in battle, in war) +‎ ष्ठिर (ṣṭhira, firm).

Pronunciation edit

Adjective edit

युधिष्ठिर (yudhiṣṭhira) stem

  1. firm in battle

Proper noun edit

युधिष्ठिर (yudhiṣṭhira) stemm

  1. (Hinduism) Name of the first son of पाण्डु (pāṇḍu).
    Coordinate terms: युधिष्ठिर (yudhiṣṭhira), भीम (bhīma), नकुल (nakula), अर्जुन (arjuna), सहदेव (sahadeva)

Declension edit

Masculine a-stem declension of युधिष्ठिर (yudhiṣṭhira)
Singular Dual Plural
Nominative युधिष्ठिरः
yudhiṣṭhiraḥ
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhirau / yudhiṣṭhirā¹
युधिष्ठिराः / युधिष्ठिरासः¹
yudhiṣṭhirāḥ / yudhiṣṭhirāsaḥ¹
Vocative युधिष्ठिर
yudhiṣṭhira
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhirau / yudhiṣṭhirā¹
युधिष्ठिराः / युधिष्ठिरासः¹
yudhiṣṭhirāḥ / yudhiṣṭhirāsaḥ¹
Accusative युधिष्ठिरम्
yudhiṣṭhiram
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhirau / yudhiṣṭhirā¹
युधिष्ठिरान्
yudhiṣṭhirān
Instrumental युधिष्ठिरेण
yudhiṣṭhireṇa
युधिष्ठिराभ्याम्
yudhiṣṭhirābhyām
युधिष्ठिरैः / युधिष्ठिरेभिः¹
yudhiṣṭhiraiḥ / yudhiṣṭhirebhiḥ¹
Dative युधिष्ठिराय
yudhiṣṭhirāya
युधिष्ठिराभ्याम्
yudhiṣṭhirābhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirebhyaḥ
Ablative युधिष्ठिरात्
yudhiṣṭhirāt
युधिष्ठिराभ्याम्
yudhiṣṭhirābhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirebhyaḥ
Genitive युधिष्ठिरस्य
yudhiṣṭhirasya
युधिष्ठिरयोः
yudhiṣṭhirayoḥ
युधिष्ठिराणाम्
yudhiṣṭhirāṇām
Locative युधिष्ठिरे
yudhiṣṭhire
युधिष्ठिरयोः
yudhiṣṭhirayoḥ
युधिष्ठिरेषु
yudhiṣṭhireṣu
Notes
  • ¹Vedic