See also: भूमि

Pali

edit

Alternative forms

edit

Adjective

edit

भीम

  1. Devanagari script form of bhīma

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *bʰih₂-mó-s, from *bʰeyh₂- (to be afraid). See भयते (bhayate) for cognates.

Pronunciation

edit

Adjective

edit

भीम (bhīmá)

  1. fearful, frightening, terrific, terrible, awful, formidable, tremendous

Declension

edit
Masculine a-stem declension of भीम (bhīma)
Singular Dual Plural
Nominative भीमः
bhīmaḥ
भीमौ / भीमा¹
bhīmau / bhīmā¹
भीमाः / भीमासः¹
bhīmāḥ / bhīmāsaḥ¹
Vocative भीम
bhīma
भीमौ / भीमा¹
bhīmau / bhīmā¹
भीमाः / भीमासः¹
bhīmāḥ / bhīmāsaḥ¹
Accusative भीमम्
bhīmam
भीमौ / भीमा¹
bhīmau / bhīmā¹
भीमान्
bhīmān
Instrumental भीमेन
bhīmena
भीमाभ्याम्
bhīmābhyām
भीमैः / भीमेभिः¹
bhīmaiḥ / bhīmebhiḥ¹
Dative भीमाय
bhīmāya
भीमाभ्याम्
bhīmābhyām
भीमेभ्यः
bhīmebhyaḥ
Ablative भीमात्
bhīmāt
भीमाभ्याम्
bhīmābhyām
भीमेभ्यः
bhīmebhyaḥ
Genitive भीमस्य
bhīmasya
भीमयोः
bhīmayoḥ
भीमानाम्
bhīmānām
Locative भीमे
bhīme
भीमयोः
bhīmayoḥ
भीमेषु
bhīmeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भीमा (bhīmā)
Singular Dual Plural
Nominative भीमा
bhīmā
भीमे
bhīme
भीमाः
bhīmāḥ
Vocative भीमे
bhīme
भीमे
bhīme
भीमाः
bhīmāḥ
Accusative भीमाम्
bhīmām
भीमे
bhīme
भीमाः
bhīmāḥ
Instrumental भीमया / भीमा¹
bhīmayā / bhīmā¹
भीमाभ्याम्
bhīmābhyām
भीमाभिः
bhīmābhiḥ
Dative भीमायै
bhīmāyai
भीमाभ्याम्
bhīmābhyām
भीमाभ्यः
bhīmābhyaḥ
Ablative भीमायाः / भीमायै²
bhīmāyāḥ / bhīmāyai²
भीमाभ्याम्
bhīmābhyām
भीमाभ्यः
bhīmābhyaḥ
Genitive भीमायाः / भीमायै²
bhīmāyāḥ / bhīmāyai²
भीमयोः
bhīmayoḥ
भीमानाम्
bhīmānām
Locative भीमायाम्
bhīmāyām
भीमयोः
bhīmayoḥ
भीमासु
bhīmāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भीम (bhīma)
Singular Dual Plural
Nominative भीमम्
bhīmam
भीमे
bhīme
भीमानि / भीमा¹
bhīmāni / bhīmā¹
Vocative भीम
bhīma
भीमे
bhīme
भीमानि / भीमा¹
bhīmāni / bhīmā¹
Accusative भीमम्
bhīmam
भीमे
bhīme
भीमानि / भीमा¹
bhīmāni / bhīmā¹
Instrumental भीमेन
bhīmena
भीमाभ्याम्
bhīmābhyām
भीमैः / भीमेभिः¹
bhīmaiḥ / bhīmebhiḥ¹
Dative भीमाय
bhīmāya
भीमाभ्याम्
bhīmābhyām
भीमेभ्यः
bhīmebhyaḥ
Ablative भीमात्
bhīmāt
भीमाभ्याम्
bhīmābhyām
भीमेभ्यः
bhīmebhyaḥ
Genitive भीमस्य
bhīmasya
भीमयोः
bhīmayoḥ
भीमानाम्
bhīmānām
Locative भीमे
bhīme
भीमयोः
bhīmayoḥ
भीमेषु
bhīmeṣu
Notes
  • ¹Vedic

Descendants

edit
  • Maharastri Prakrit: 𑀪𑀻𑀫 (bhīma)
  • Pali: bhīma

Proper noun

edit

भीम (bhīma) stemm

  1. (Hinduism) Name of the second son of Pandu (also called भीमसेन and वृकोदर)

Declension

edit
Masculine a-stem declension of भीम (bhīma)
Singular Dual Plural
Nominative भीमः
bhīmaḥ
भीमौ / भीमा¹
bhīmau / bhīmā¹
भीमाः / भीमासः¹
bhīmāḥ / bhīmāsaḥ¹
Vocative भीम
bhīma
भीमौ / भीमा¹
bhīmau / bhīmā¹
भीमाः / भीमासः¹
bhīmāḥ / bhīmāsaḥ¹
Accusative भीमम्
bhīmam
भीमौ / भीमा¹
bhīmau / bhīmā¹
भीमान्
bhīmān
Instrumental भीमेन
bhīmena
भीमाभ्याम्
bhīmābhyām
भीमैः / भीमेभिः¹
bhīmaiḥ / bhīmebhiḥ¹
Dative भीमाय
bhīmāya
भीमाभ्याम्
bhīmābhyām
भीमेभ्यः
bhīmebhyaḥ
Ablative भीमात्
bhīmāt
भीमाभ्याम्
bhīmābhyām
भीमेभ्यः
bhīmebhyaḥ
Genitive भीमस्य
bhīmasya
भीमयोः
bhīmayoḥ
भीमानाम्
bhīmānām
Locative भीमे
bhīme
भीमयोः
bhīmayoḥ
भीमेषु
bhīmeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit
  • Monier Williams (1899) “भीम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0758/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 245