Hindi

edit

Etymology

edit

Borrowed from Sanskrit अर्जुन (arjuna).

Pronunciation

edit
  • (Delhi) IPA(key): /əɾ.d͡ʒʊn/, [ɐɾ.d͡ʒʊ̃n]

Proper noun

edit

अर्जुन (arjunm (Urdu spelling اَرْجُن)

  1. a male given name, Arjun, from Sanskrit
  2. (Hinduism) Arjuna (the third of the Pandava princes, in the epic Mahabharata, the son of Kunti and Indra, famed for being an excellent archer)

Declension

edit
Declension of अर्जुन (masc cons-stem)
singular plural
direct अर्जुन
arjun
अर्जुन
arjun
oblique अर्जुन
arjun
अर्जुनों
arjunõ
vocative अर्जुन
arjun
अर्जुनो
arjuno

Marathi

edit
 
Marathi Wikipedia has an article on:
Wikipedia mr
 

Etymology

edit

Borrowed from Sanskrit अर्जुन (arjuna). First attested as Old Marathi 𑘀𑘨𑘿𑘕𑘳𑘡 (arjuna).

Pronunciation

edit
  • IPA(key): /əɾ.d͡ʑun/, [əɾ.d͡ʑuːn]
  • Hyphenation: अर्‧जुन
  • Rhymes: -un

Proper noun

edit

अर्जुन (arjunm

  1. (Hinduism) Arjuna, the third of the Pandava princes, in the epic Mahabharata, famed for being a skilled archer
    Coordinate terms: युधिष्ठिर (yudhiṣṭhir), भीम (bhīm), अर्जुन (arjun), नकुल (nakul), सहदेव (sahdev)
  2. a male given name from Sanskrit

Noun

edit

अर्जुन (arjunm

  1. the tree Terminalia arjuna

Declension

edit
Declension of अर्जुन (masc cons-stem)
direct
singular
अर्जुन
arjun
direct
plural
अर्जुन
arjun
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
अर्जुन
arjun
अर्जुन
arjun
oblique
सामान्यरूप
अर्जुना
arjunā
अर्जुनां-
arjunān-
acc. / dative
द्वितीया / चतुर्थी
अर्जुनाला
arjunālā
अर्जुनांना
arjunānnā
ergative अर्जुनाने, अर्जुनानं
arjunāne, arjunāna
अर्जुनांनी
arjunānnī
instrumental अर्जुनाशी
arjunāśī
अर्जुनांशी
arjunānśī
locative
सप्तमी
अर्जुनात
arjunāt
अर्जुनांत
arjunāt
vocative
संबोधन
अर्जुना
arjunā
अर्जुनांनो
arjunānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of अर्जुन (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
अर्जुनाचा
arjunāċā
अर्जुनाचे
arjunāċe
अर्जुनाची
arjunācī
अर्जुनाच्या
arjunācā
अर्जुनाचे, अर्जुनाचं
arjunāċe, arjunāċa
अर्जुनाची
arjunācī
अर्जुनाच्या
arjunācā
plural subject
अनेकवचनी कर्ता
अर्जुनांचा
arjunānċā
अर्जुनांचे
arjunānċe
अर्जुनांची
arjunāñcī
अर्जुनांच्या
arjunāncā
अर्जुनांचे, अर्जुनांचं
arjunānċe, arjunānċa
अर्जुनांची
arjunāñcī
अर्जुनांच्या
arjunāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *h₂érǵ-u-nom (white, shining; silver). Cognate with Latin argentum (silver).

Pronunciation

edit

Adjective

edit

अर्जुन (árjuna) stem

  1. white, clear, bright
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.9.1:
      अह॑श्च कृ॒ष्णमह॒र्अर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑।
      वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि॥
      áhaśca kṛṣṇámáharárjunaṃ ca ví vartete rájasī vedyā́bhiḥ.
      vaiśvānaró jā́yamāno ná rā́jā́vātirajjyótiṣāgnístámāṃsi.
      One half of day is dark, and bright the other: both atmospheres move on by sage devices.
      Agni Vaisvanara, when born as Sovran, hath with his lustre overcome the darkness.
  2. made of silver

Declension

edit
Masculine a-stem declension of अर्जुन
singular dual plural
nominative अर्जुनः (árjunaḥ) अर्जुनौ (árjunau)
अर्जुना¹ (árjunā¹)
अर्जुनाः (árjunāḥ)
अर्जुनासः¹ (árjunāsaḥ¹)
accusative अर्जुनम् (árjunam) अर्जुनौ (árjunau)
अर्जुना¹ (árjunā¹)
अर्जुनान् (árjunān)
instrumental अर्जुनेन (árjunena) अर्जुनाभ्याम् (árjunābhyām) अर्जुनैः (árjunaiḥ)
अर्जुनेभिः¹ (árjunebhiḥ¹)
dative अर्जुनाय (árjunāya) अर्जुनाभ्याम् (árjunābhyām) अर्जुनेभ्यः (árjunebhyaḥ)
ablative अर्जुनात् (árjunāt) अर्जुनाभ्याम् (árjunābhyām) अर्जुनेभ्यः (árjunebhyaḥ)
genitive अर्जुनस्य (árjunasya) अर्जुनयोः (árjunayoḥ) अर्जुनानाम् (árjunānām)
locative अर्जुने (árjune) अर्जुनयोः (árjunayoḥ) अर्जुनेषु (árjuneṣu)
vocative अर्जुन (árjuna) अर्जुनौ (árjunau)
अर्जुना¹ (árjunā¹)
अर्जुनाः (árjunāḥ)
अर्जुनासः¹ (árjunāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अर्जुना
singular dual plural
nominative अर्जुना (árjunā) अर्जुने (árjune) अर्जुनाः (árjunāḥ)
accusative अर्जुनाम् (árjunām) अर्जुने (árjune) अर्जुनाः (árjunāḥ)
instrumental अर्जुनया (árjunayā)
अर्जुना¹ (árjunā¹)
अर्जुनाभ्याम् (árjunābhyām) अर्जुनाभिः (árjunābhiḥ)
dative अर्जुनायै (árjunāyai) अर्जुनाभ्याम् (árjunābhyām) अर्जुनाभ्यः (árjunābhyaḥ)
ablative अर्जुनायाः (árjunāyāḥ)
अर्जुनायै² (árjunāyai²)
अर्जुनाभ्याम् (árjunābhyām) अर्जुनाभ्यः (árjunābhyaḥ)
genitive अर्जुनायाः (árjunāyāḥ)
अर्जुनायै² (árjunāyai²)
अर्जुनयोः (árjunayoḥ) अर्जुनानाम् (árjunānām)
locative अर्जुनायाम् (árjunāyām) अर्जुनयोः (árjunayoḥ) अर्जुनासु (árjunāsu)
vocative अर्जुने (árjune) अर्जुने (árjune) अर्जुनाः (árjunāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्जुन
singular dual plural
nominative अर्जुनम् (árjunam) अर्जुने (árjune) अर्जुनानि (árjunāni)
अर्जुना¹ (árjunā¹)
accusative अर्जुनम् (árjunam) अर्जुने (árjune) अर्जुनानि (árjunāni)
अर्जुना¹ (árjunā¹)
instrumental अर्जुनेन (árjunena) अर्जुनाभ्याम् (árjunābhyām) अर्जुनैः (árjunaiḥ)
अर्जुनेभिः¹ (árjunebhiḥ¹)
dative अर्जुनाय (árjunāya) अर्जुनाभ्याम् (árjunābhyām) अर्जुनेभ्यः (árjunebhyaḥ)
ablative अर्जुनात् (árjunāt) अर्जुनाभ्याम् (árjunābhyām) अर्जुनेभ्यः (árjunebhyaḥ)
genitive अर्जुनस्य (árjunasya) अर्जुनयोः (árjunayoḥ) अर्जुनानाम् (árjunānām)
locative अर्जुने (árjune) अर्जुनयोः (árjunayoḥ) अर्जुनेषु (árjuneṣu)
vocative अर्जुन (árjuna) अर्जुने (árjune) अर्जुनानि (árjunāni)
अर्जुना¹ (árjunā¹)
  • ¹Vedic

Noun

edit

अर्जुन (árjuna) stemn

  1. silver
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.28.5:
      भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः ।
      वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥
      bhūmiṣṭvā pātu haritena viśvabhṛdagniḥ pipartvayasā sajoṣāḥ.
      vīrudbhiṣṭe arjunaṃ saṃvidānaṃ dakṣaṃ dadhātu sumanasyamānam.
      With gold let Earth protect thee, and with iron, accordant, all-sustaining Agni save thee!
      And in accordance with the plants may silver, regarding thee with favour, grant thee vigour.
  2. slight inflammation of the conjunctiva or white of the eye
  3. (botany) a particular grass
  4. (in the plural) the descendants of Arjuna

Declension

edit
Neuter a-stem declension of अर्जुन
singular dual plural
nominative अर्जुनम् (árjunam) अर्जुने (árjune) अर्जुनानि (árjunāni)
अर्जुना¹ (árjunā¹)
accusative अर्जुनम् (árjunam) अर्जुने (árjune) अर्जुनानि (árjunāni)
अर्जुना¹ (árjunā¹)
instrumental अर्जुनेन (árjunena) अर्जुनाभ्याम् (árjunābhyām) अर्जुनैः (árjunaiḥ)
अर्जुनेभिः¹ (árjunebhiḥ¹)
dative अर्जुनाय (árjunāya) अर्जुनाभ्याम् (árjunābhyām) अर्जुनेभ्यः (árjunebhyaḥ)
ablative अर्जुनात् (árjunāt) अर्जुनाभ्याम् (árjunābhyām) अर्जुनेभ्यः (árjunebhyaḥ)
genitive अर्जुनस्य (árjunasya) अर्जुनयोः (árjunayoḥ) अर्जुनानाम् (árjunānām)
locative अर्जुने (árjune) अर्जुनयोः (árjunayoḥ) अर्जुनेषु (árjuneṣu)
vocative अर्जुन (árjuna) अर्जुने (árjune) अर्जुनानि (árjunāni)
अर्जुना¹ (árjunā¹)
  • ¹Vedic

Descendants

edit
  • Prakrit: 𑀅𑀚𑁆𑀚𑀼𑀡 (ajjuṇa, silver)

Noun

edit

अर्जुन (arjuna) stemm

  1. the tree Terminalia arjuna

Declension

edit
Masculine a-stem declension of अर्जुन
singular dual plural
nominative अर्जुनः (arjunaḥ) अर्जुनौ (arjunau)
अर्जुना¹ (arjunā¹)
अर्जुनाः (arjunāḥ)
अर्जुनासः¹ (arjunāsaḥ¹)
accusative अर्जुनम् (arjunam) अर्जुनौ (arjunau)
अर्जुना¹ (arjunā¹)
अर्जुनान् (arjunān)
instrumental अर्जुनेन (arjunena) अर्जुनाभ्याम् (arjunābhyām) अर्जुनैः (arjunaiḥ)
अर्जुनेभिः¹ (arjunebhiḥ¹)
dative अर्जुनाय (arjunāya) अर्जुनाभ्याम् (arjunābhyām) अर्जुनेभ्यः (arjunebhyaḥ)
ablative अर्जुनात् (arjunāt) अर्जुनाभ्याम् (arjunābhyām) अर्जुनेभ्यः (arjunebhyaḥ)
genitive अर्जुनस्य (arjunasya) अर्जुनयोः (arjunayoḥ) अर्जुनानाम् (arjunānām)
locative अर्जुने (arjune) अर्जुनयोः (arjunayoḥ) अर्जुनेषु (arjuneṣu)
vocative अर्जुन (arjuna) अर्जुनौ (arjunau)
अर्जुना¹ (arjunā¹)
अर्जुनाः (arjunāḥ)
अर्जुनासः¹ (arjunāsaḥ¹)
  • ¹Vedic

Descendants

edit

Proper noun

edit

अर्जुन (arjuna) stemm

  1. (Hinduism) Arjuna, son of Pandu and Kunti, husband of Draupadi and Subhadra, and the father of Abhimanyu and Shrutakarma
  2. a male given name commonly used in India

Declension

edit
Masculine a-stem declension of अर्जुन
singular dual plural
nominative अर्जुनः (arjunaḥ) अर्जुनौ (arjunau) अर्जुनाः (arjunāḥ)
accusative अर्जुनम् (arjunam) अर्जुनौ (arjunau) अर्जुनान् (arjunān)
instrumental अर्जुनेन (arjunena) अर्जुनाभ्याम् (arjunābhyām) अर्जुनैः (arjunaiḥ)
dative अर्जुनाय (arjunāya) अर्जुनाभ्याम् (arjunābhyām) अर्जुनेभ्यः (arjunebhyaḥ)
ablative अर्जुनात् (arjunāt) अर्जुनाभ्याम् (arjunābhyām) अर्जुनेभ्यः (arjunebhyaḥ)
genitive अर्जुनस्य (arjunasya) अर्जुनयोः (arjunayoḥ) अर्जुनानाम् (arjunānām)
locative अर्जुने (arjune) अर्जुनयोः (arjunayoḥ) अर्जुनेषु (arjuneṣu)
vocative अर्जुन (arjuna) अर्जुनौ (arjunau) अर्जुनाः (arjunāḥ)

Descendants

edit

References

edit