योक्त्र

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Iranian *yáwktram (thong), from Proto-Indo-European *yéwg-tro-m, from *yewg- (to yoke) + *-trom (suffix denoting a tool or an instrument for an action). Cognate with Avestan 𐬫𐬀𐬊𐬑𐬆𐬜𐬭𐬀 (yaoxəδra, yoke-strap, thong).

Pronunciation edit

Noun edit

योक्त्र (yóktra) stemn

  1. any instrument for tying or fastening; a rope, thong, halter

Declension edit

Neuter a-stem declension of योक्त्र (yóktra)
Singular Dual Plural
Nominative योक्त्रम्
yóktram
योक्त्रे
yóktre
योक्त्राणि / योक्त्रा¹
yóktrāṇi / yóktrā¹
Vocative योक्त्र
yóktra
योक्त्रे
yóktre
योक्त्राणि / योक्त्रा¹
yóktrāṇi / yóktrā¹
Accusative योक्त्रम्
yóktram
योक्त्रे
yóktre
योक्त्राणि / योक्त्रा¹
yóktrāṇi / yóktrā¹
Instrumental योक्त्रेण
yóktreṇa
योक्त्राभ्याम्
yóktrābhyām
योक्त्रैः / योक्त्रेभिः¹
yóktraiḥ / yóktrebhiḥ¹
Dative योक्त्राय
yóktrāya
योक्त्राभ्याम्
yóktrābhyām
योक्त्रेभ्यः
yóktrebhyaḥ
Ablative योक्त्रात्
yóktrāt
योक्त्राभ्याम्
yóktrābhyām
योक्त्रेभ्यः
yóktrebhyaḥ
Genitive योक्त्रस्य
yóktrasya
योक्त्रयोः
yóktrayoḥ
योक्त्राणाम्
yóktrāṇām
Locative योक्त्रे
yóktre
योक्त्रयोः
yóktrayoḥ
योक्त्रेषु
yóktreṣu
Notes
  • ¹Vedic

Descendants edit

References edit