Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *yáwgas, from Proto-Indo-Iranian *yáwgas, from Proto-Indo-European *yéwgos, from *yewg- (to yoke, harness, join). Compare the verbal root युनक्ति (yunákti, to yoke), युग (yugá) (< Proto-Indo-European *yugóm).

Pronunciation

edit

Noun

edit

योगस् (yogas) stemn

  1. meditation, religious abstraction (Can we verify(+) this sense?)
  2. the half of a lunar month (Can we verify(+) this sense?)

Declension

edit
Neuter as-stem declension of योगस् (yogas)
Singular Dual Plural
Nominative योगः
yogaḥ
योगसी
yogasī
योगांसि
yogāṃsi
Vocative योगः
yogaḥ
योगसी
yogasī
योगांसि
yogāṃsi
Accusative योगः
yogaḥ
योगसी
yogasī
योगांसि
yogāṃsi
Instrumental योगसा
yogasā
योगोभ्याम्
yogobhyām
योगोभिः
yogobhiḥ
Dative योगसे
yogase
योगोभ्याम्
yogobhyām
योगोभ्यः
yogobhyaḥ
Ablative योगसः
yogasaḥ
योगोभ्याम्
yogobhyām
योगोभ्यः
yogobhyaḥ
Genitive योगसः
yogasaḥ
योगसोः
yogasoḥ
योगसाम्
yogasām
Locative योगसि
yogasi
योगसोः
yogasoḥ
योगःसु
yogaḥsu