राजधानी

Eastern Tamang

edit

Etymology

edit

Borrowed from Nepali राजधानी (rājadhānī)

Noun

edit

राजधानी (rājdhānī)

  1. capital, capital city

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit राजधानी (rājadhānī)

Pronunciation

edit

(Delhi) IPA(key): /ɾɑːd͡ʒ.d̪ʱɑː.niː/, [ɾäːd͡ʒ.d̪ʱäː.niː]

Noun

edit

राजधानी (rājdhānīf (Urdu spelling راجدھانی)

  1. capital, capital city
    Synonym: दारुलहुकूमत (dārulhukūmat)

Declension

edit

References

edit

Konkani

edit

Etymology

edit

Learned borrowing from Sanskrit राजधानी (rājadhānī)

Noun

edit

राजधानी (rājdhānī? (Latin script razdhani, Kannada script ರಾಜ್ಧಾನಿ)

  1. capital, capital city

Marathi

edit
 
Marathi Wikipedia has an article on:
Wikipedia mr

Etymology

edit

Learned borrowing from Sanskrit राजधानी (rājadhānī)

Pronunciation

edit

IPA(key): /ɾad͡ʑ.d̪ʱa.ni/, [ɾad͡ʑ.d̪ʱa.niː]

Noun

edit

राजधानी (rājdhānīf

  1. capital, capital city
    मुंबई महाराष्ट्राची राजधानी आहे.
    mumbaī mahārāṣṭrācī rājdhānī āhe.
    Mumbai is the capital of Maharashtra.

Declension

edit
Declension of राजधानी (fem ī-stem)
direct
singular
राजधानी
rājdhānī
direct
plural
राजधान्या
rājdhānyā
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
राजधानी
rājdhānī
राजधान्या
rājdhānyā
oblique
सामान्यरूप
राजधानी
rājdhānī
राजधान्यां-
rājdhānyān-
acc. / dative
द्वितीया / चतुर्थी
राजधानीला
rājdhānīlā
राजधान्यांना
rājdhānyānnā
ergative राजधानीने, राजधानीनं
rājdhānīne, rājdhānīna
राजधान्यांनी
rājdhānyānnī
instrumental राजधानीशी
rājdhānīśī
राजधान्यांशी
rājdhānyānśī
locative
सप्तमी
राजधानीत
rājdhānīt
राजधान्यांत
rājdhānyāt
vocative
संबोधन
राजधानी
rājdhānī
राजधान्यांनो
rājdhānyānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of राजधानी (fem ī-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
राजधानीचा
rājdhānīċā
राजधानीचे
rājdhānīċe
राजधानीची
rājdhānīcī
राजधानीच्या
rājdhānīcā
राजधानीचे, राजधानीचं
rājdhānīċe, rājdhānīċa
राजधानीची
rājdhānīcī
राजधानीच्या
rājdhānīcā
plural subject
अनेकवचनी कर्ता
राजधान्यांचा
rājdhānyānċā
राजधान्यांचे
rājdhānyānċe
राजधान्यांची
rājdhānyāñcī
राजधान्यांच्या
rājdhānyāncā
राजधान्यांचे, राजधान्यांचं
rājdhānyānċe, rājdhānyānċa
राजधान्यांची
rājdhānyāñcī
राजधान्यांच्या
rājdhānyāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

edit
  • Berntsen, Maxine, “राजधानी”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Nepali

edit

Etymology

edit

Learned borrowing from Sanskrit राजधानी (rājadhānī)

Pronunciation

edit

IPA(key): [rä(d)zʌd̪äni]

Noun

edit

राजधानी (rājadhānī)

  1. capital, capital city

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of राज (rāja, chief) +‎ धानी (dhānī, house, home).

Pronunciation

edit

Noun

edit

राजधानी (rājadhānī) stemm

  1. capital city

Declension

edit
Masculine ī-stem declension of राजधानी (rājadhānī)
Singular Dual Plural
Nominative राजधानी
rājadhānī
राजधान्यौ / राजधानी¹
rājadhānyau / rājadhānī¹
राजधान्यः / राजधानीः¹
rājadhānyaḥ / rājadhānīḥ¹
Vocative राजधानि
rājadhāni
राजधान्यौ / राजधानी¹
rājadhānyau / rājadhānī¹
राजधान्यः / राजधानीः¹
rājadhānyaḥ / rājadhānīḥ¹
Accusative राजधानीम्
rājadhānīm
राजधान्यौ / राजधानी¹
rājadhānyau / rājadhānī¹
राजधानीः
rājadhānīḥ
Instrumental राजधान्या
rājadhānyā
राजधानीभ्याम्
rājadhānībhyām
राजधानीभिः
rājadhānībhiḥ
Dative राजधान्यै
rājadhānyai
राजधानीभ्याम्
rājadhānībhyām
राजधानीभ्यः
rājadhānībhyaḥ
Ablative राजधान्याः / राजधान्यै²
rājadhānyāḥ / rājadhānyai²
राजधानीभ्याम्
rājadhānībhyām
राजधानीभ्यः
rājadhānībhyaḥ
Genitive राजधान्याः / राजधान्यै²
rājadhānyāḥ / rājadhānyai²
राजधान्योः
rājadhānyoḥ
राजधानीनाम्
rājadhānīnām
Locative राजधान्याम्
rājadhānyām
राजधान्योः
rājadhānyoḥ
राजधानीषु
rājadhānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas