Sanskrit

edit

Etymology

edit

Uncertain. Compare λύσσα (lússa, rage, fury).

Pronunciation

edit

Verb

edit

रोषति (roṣati) third-singular present indicative (root रुष्, class 1, type P)

  1. to be hurt, offended by, take offence
  2. to be displeased, be disagreeable to
  3. to be vexed, cross or angry

Conjugation

edit
 Present: रोषति (roṣati), रोषते (roṣate), रुष्यते (ruṣyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third रोषति
roṣati
रोषतः
roṣataḥ
रोषन्ति
roṣanti
रोषते
roṣate
रोषेते
roṣete
रोषन्ते
roṣante
रुष्यते
ruṣyate
रुष्येते
ruṣyete
रुष्यन्ते
ruṣyante
Second रोषसि
roṣasi
रोषथः
roṣathaḥ
रोषथ
roṣatha
रोषसे
roṣase
रोषेथे
roṣethe
रोषध्वे
roṣadhve
रुष्यसे
ruṣyase
रुष्येथे
ruṣyethe
रुष्यध्वे
ruṣyadhve
First रोषामि
roṣāmi
रोषावः
roṣāvaḥ
रोषामः
roṣāmaḥ
रोषे
roṣe
रोषावहे
roṣāvahe
रोषामहे
roṣāmahe
रुष्ये
ruṣye
रुष्यावहे
ruṣyāvahe
रुष्यामहे
ruṣyāmahe
Imperative Mood
Third रोषतु
roṣatu
रोषताम्
roṣatām
रोषन्तु
roṣantu
रोषताम्
roṣatām
रोषेताम्
roṣetām
रोषन्ताम्
roṣantām
रुष्यताम्
ruṣyatām
रुष्येताम्
ruṣyetām
रुष्यन्ताम्
ruṣyantām
Second रोष
roṣa
रोषतम्
roṣatam
रोषत
roṣata
रोषस्व
roṣasva
रोषेथाम्
roṣethām
रोषध्वम्
roṣadhvam
रुष्यस्व
ruṣyasva
रुष्येथाम्
ruṣyethām
रुष्यध्वम्
ruṣyadhvam
First रोषानि
roṣāni
रोषाव
roṣāva
रोषाम
roṣāma
रोषै
roṣai
रोषावहै
roṣāvahai
रोषामहै
roṣāmahai
रुष्यै
ruṣyai
रुष्यावहै
ruṣyāvahai
रुष्यामहै
ruṣyāmahai
Optative Mood
Third रोषेत्
roṣet
रोषेताम्
roṣetām
रोषेयुः
roṣeyuḥ
रोषेत
roṣeta
रोषेयाताम्
roṣeyātām
रोषेरन्
roṣeran
रुष्येत
ruṣyeta
रुष्येयाताम्
ruṣyeyātām
रुष्येरन्
ruṣyeran
Second रोषेः
roṣeḥ
रोषेतम्
roṣetam
रोषेत
roṣeta
रोषेथाः
roṣethāḥ
रोषेयाथाम्
roṣeyāthām
रोषेध्वम्
roṣedhvam
रुष्येथाः
ruṣyethāḥ
रुष्येयाथाम्
ruṣyeyāthām
रुष्येध्वम्
ruṣyedhvam
First रोषेयम्
roṣeyam
रोषेव
roṣeva
रोषेमः
roṣemaḥ
रोषेय
roṣeya
रोषेवहि
roṣevahi
रोषेमहि
roṣemahi
रुष्येय
ruṣyeya
रुष्येवहि
ruṣyevahi
रुष्येमहि
ruṣyemahi
Participles
रोषत्
roṣat
or रोषन्त्
roṣant
रोषमान
roṣamāna
रुष्यमान
ruṣyamāna
 Imperfect: अरोषत् (aroṣat), अरोषत (aroṣata), अरुष्यत (aruṣyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अरोषत्
aroṣat
अरोषताम्
aroṣatām
अरोषन्
aroṣan
अरोषत
aroṣata
अरोषेताम्
aroṣetām
अरोषन्त
aroṣanta
अरुष्यत
aruṣyata
अरुष्येताम्
aruṣyetām
अरुष्यन्त
aruṣyanta
Second अरोषः
aroṣaḥ
अरोषतम्
aroṣatam
अरोषत
aroṣata
अरोषथाः
aroṣathāḥ
अरोषेथाम्
aroṣethām
अरोषध्वम्
aroṣadhvam
अरुष्यथाः
aruṣyathāḥ
अरुष्येथाम्
aruṣyethām
अरुष्यध्वम्
aruṣyadhvam
First अरोषम्
aroṣam
अरोषाव
aroṣāva
अरोषाम
aroṣāma
अरोषे
aroṣe
अरोषावहि
aroṣāvahi
अरोषामहि
aroṣāmahi
अरुष्ये
aruṣye
अरुष्यावहि
aruṣyāvahi
अरुष्यामहि
aruṣyāmahi

References

edit
  • Monier Williams (1899) “रोषति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0885.
  • Arthur Anthony Macdonell (1893) “रोषति”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 143
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “रोषति”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016