लुप्यते

Sanskrit

edit

Alternative forms

edit

Etymology

edit

लुप् (lup) +‎ -यते (-yate)

Pronunciation

edit

Verb

edit

लुप्यते (lupyáte) third-singular present indicative (root लुप्, class 4, type A, passive)

  1. passive of लुप् (lup)
  2. is broken
  3. is wasted or destroyed
  4. (grammar) is suppressed or lost or elided, disappears
  5. is confounded or bewildered

Conjugation

edit
Present: लुप्यते (lupyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
लुप्यते
lupyate
लुप्येते
lupyete
लुप्यन्ते
lupyante
Second -
-
-
-
-
-
लुप्यसे
lupyase
लुप्येथे
lupyethe
लुप्यध्वे
lupyadhve
First -
-
-
-
-
-
लुप्ये
lupye
लुप्यावहे
lupyāvahe
लुप्यामहे
lupyāmahe
Imperative
Third -
-
-
-
-
-
लुप्यताम्
lupyatām
लुप्येताम्
lupyetām
लुप्यन्ताम्
lupyantām
Second -
-
-
-
-
-
लुप्यस्व
lupyasva
लुप्येथाम्
lupyethām
लुप्यध्वम्
lupyadhvam
First -
-
-
-
-
-
लुप्यै
lupyai
लुप्यावहै
lupyāvahai
लुप्यामहै
lupyāmahai
Optative/Potential
Third -
-
-
-
-
-
लुप्येत
lupyeta
लुप्येयाताम्
lupyeyātām
लुप्येरन्
lupyeran
Second -
-
-
-
-
-
लुप्येथाः
lupyethāḥ
लुप्येयाथाम्
lupyeyāthām
लुप्येध्वम्
lupyedhvam
First -
-
-
-
-
-
लुप्येय
lupyeya
लुप्येवहि
lupyevahi
लुप्येमहि
lupyemahi
Participles
-
-
लुप्यमान
lupyamāna
Imperfect: अलुप्यत (álupyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अलुप्यत
álupyata
अलुप्येताम्
álupyetām
अलुप्यन्त
álupyanta
Second -
-
-
-
-
-
अलुप्यथाः
álupyathāḥ
अलुप्येथाम्
álupyethām
अलुप्यध्वम्
álupyadhvam
First -
-
-
-
-
-
अलुप्ये
álupye
अलुप्यावहि
álupyāvahi
अलुप्यामहि
álupyāmahi

Descendants

edit
  • Prakrit: 𑀮𑀼𑀧𑁆𑀧𑀇 (luppaï), 𑀮𑀼𑀓𑁆𑀓𑀇 (lukkaï) (see there for further descendants)

References

edit