वसुदेव

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of वसु (vásu, excellent) +‎ देव (devá, god)

Pronunciation

edit

Proper noun

edit

वसुदेव (vasudeva) stemm

  1. (Hinduism), Vasudeva, husband of Devaki, and Rohini, father of Krishna, and Balarama, also called आनकदुन्दुभि (ānakadundubhi).

Declension

edit
Masculine a-stem declension of वसुदेव (vasudeva)
Singular Dual Plural
Nominative वसुदेवः
vasudevaḥ
वसुदेवौ
vasudevau
वसुदेवाः
vasudevāḥ
Vocative वसुदेव
vasudeva
वसुदेवौ
vasudevau
वसुदेवाः
vasudevāḥ
Accusative वसुदेवम्
vasudevam
वसुदेवौ
vasudevau
वसुदेवान्
vasudevān
Instrumental वसुदेवेन
vasudevena
वसुदेवाभ्याम्
vasudevābhyām
वसुदेवैः
vasudevaiḥ
Dative वसुदेवाय
vasudevāya
वसुदेवाभ्याम्
vasudevābhyām
वसुदेवेभ्यः
vasudevebhyaḥ
Ablative वसुदेवात्
vasudevāt
वसुदेवाभ्याम्
vasudevābhyām
वसुदेवेभ्यः
vasudevebhyaḥ
Genitive वसुदेवस्य
vasudevasya
वसुदेवयोः
vasudevayoḥ
वसुदेवानाम्
vasudevānām
Locative वसुदेवे
vasudeve
वसुदेवयोः
vasudevayoḥ
वसुदेवेषु
vasudeveṣu

Derived terms

edit

Descendants

edit