वस्न्य

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *wósn-yo-s (having a value; up for sale), from *wósn̥ (value, price). Cognate with Ancient Greek ὤνιος (ṓnios, for sale).

Pronunciation edit

Adjective edit

वस्न्य (vásnya) stem (metrical Vedic vásniya)

  1. costly, valuable; having great value
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.034.3:
      द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो वि॑न्दते मर्डि॒तार॑म् ।
      अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑न्दामि कित॒वस्य॒ भोग॑म् ॥
      dvéṣṭi śvaśrū́rápa jāyā́ ruṇaddhi ná nāthitó vindate marḍitā́ram.
      áśvasyeva járato vásnyasya nā́háṃ vindāmi kitavásya bhógam.
      [Due to my gambling addiction,] My wife holds me aloof, her mother hates me: the wretched man finds none to give him comfort.
      My gambling habit is like a costly horse grown old and feeble: I find no profit in it.

Declension edit

Masculine a-stem declension of वस्न्य (vásnya)
Singular Dual Plural
Nominative वस्न्यः
vásnyaḥ
वस्न्यौ / वस्न्या¹
vásnyau / vásnyā¹
वस्न्याः / वस्न्यासः¹
vásnyāḥ / vásnyāsaḥ¹
Vocative वस्न्य
vásnya
वस्न्यौ / वस्न्या¹
vásnyau / vásnyā¹
वस्न्याः / वस्न्यासः¹
vásnyāḥ / vásnyāsaḥ¹
Accusative वस्न्यम्
vásnyam
वस्न्यौ / वस्न्या¹
vásnyau / vásnyā¹
वस्न्यान्
vásnyān
Instrumental वस्न्येन
vásnyena
वस्न्याभ्याम्
vásnyābhyām
वस्न्यैः / वस्न्येभिः¹
vásnyaiḥ / vásnyebhiḥ¹
Dative वस्न्याय
vásnyāya
वस्न्याभ्याम्
vásnyābhyām
वस्न्येभ्यः
vásnyebhyaḥ
Ablative वस्न्यात्
vásnyāt
वस्न्याभ्याम्
vásnyābhyām
वस्न्येभ्यः
vásnyebhyaḥ
Genitive वस्न्यस्य
vásnyasya
वस्न्ययोः
vásnyayoḥ
वस्न्यानाम्
vásnyānām
Locative वस्न्ये
vásnye
वस्न्ययोः
vásnyayoḥ
वस्न्येषु
vásnyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वस्न्या (vásnyā)
Singular Dual Plural
Nominative वस्न्या
vásnyā
वस्न्ये
vásnye
वस्न्याः
vásnyāḥ
Vocative वस्न्ये
vásnye
वस्न्ये
vásnye
वस्न्याः
vásnyāḥ
Accusative वस्न्याम्
vásnyām
वस्न्ये
vásnye
वस्न्याः
vásnyāḥ
Instrumental वस्न्यया / वस्न्या¹
vásnyayā / vásnyā¹
वस्न्याभ्याम्
vásnyābhyām
वस्न्याभिः
vásnyābhiḥ
Dative वस्न्यायै
vásnyāyai
वस्न्याभ्याम्
vásnyābhyām
वस्न्याभ्यः
vásnyābhyaḥ
Ablative वस्न्यायाः / वस्न्यायै²
vásnyāyāḥ / vásnyāyai²
वस्न्याभ्याम्
vásnyābhyām
वस्न्याभ्यः
vásnyābhyaḥ
Genitive वस्न्यायाः / वस्न्यायै²
vásnyāyāḥ / vásnyāyai²
वस्न्ययोः
vásnyayoḥ
वस्न्यानाम्
vásnyānām
Locative वस्न्यायाम्
vásnyāyām
वस्न्ययोः
vásnyayoḥ
वस्न्यासु
vásnyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वस्न्य (vásnya)
Singular Dual Plural
Nominative वस्न्यम्
vásnyam
वस्न्ये
vásnye
वस्न्यानि / वस्न्या¹
vásnyāni / vásnyā¹
Vocative वस्न्य
vásnya
वस्न्ये
vásnye
वस्न्यानि / वस्न्या¹
vásnyāni / vásnyā¹
Accusative वस्न्यम्
vásnyam
वस्न्ये
vásnye
वस्न्यानि / वस्न्या¹
vásnyāni / vásnyā¹
Instrumental वस्न्येन
vásnyena
वस्न्याभ्याम्
vásnyābhyām
वस्न्यैः / वस्न्येभिः¹
vásnyaiḥ / vásnyebhiḥ¹
Dative वस्न्याय
vásnyāya
वस्न्याभ्याम्
vásnyābhyām
वस्न्येभ्यः
vásnyebhyaḥ
Ablative वस्न्यात्
vásnyāt
वस्न्याभ्याम्
vásnyābhyām
वस्न्येभ्यः
vásnyebhyaḥ
Genitive वस्न्यस्य
vásnyasya
वस्न्ययोः
vásnyayoḥ
वस्न्यानाम्
vásnyānām
Locative वस्न्ये
vásnye
वस्न्ययोः
vásnyayoḥ
वस्न्येषु
vásnyeṣu
Notes
  • ¹Vedic