वायुमण्डल

Hindi

edit

Pronunciation

edit
  • (Delhi) IPA(key): /ʋɑː.jʊ.məɳ.ɖəl/, [ʋäː.jʊ.mɐ̃ɳ.ɖɐl]

Noun

edit

वायुमण्डल (vāyumaṇḍalm

  1. Alternative form of वायुमंडल (vāyumaṇḍal, atmosphere)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From वायु (vāyú) +‎ मण्डल (maṇḍala).

Pronunciation

edit

Noun

edit

वायुमण्डल (vāyumaṇḍala) stemn

  1. a whirlwind

Declension

edit
Neuter a-stem declension of वायुमण्डल (vāyumaṇḍala)
Singular Dual Plural
Nominative वायुमण्डलम्
vāyumaṇḍalam
वायुमण्डले
vāyumaṇḍale
वायुमण्डलानि / वायुमण्डला¹
vāyumaṇḍalāni / vāyumaṇḍalā¹
Vocative वायुमण्डल
vāyumaṇḍala
वायुमण्डले
vāyumaṇḍale
वायुमण्डलानि / वायुमण्डला¹
vāyumaṇḍalāni / vāyumaṇḍalā¹
Accusative वायुमण्डलम्
vāyumaṇḍalam
वायुमण्डले
vāyumaṇḍale
वायुमण्डलानि / वायुमण्डला¹
vāyumaṇḍalāni / vāyumaṇḍalā¹
Instrumental वायुमण्डलेन
vāyumaṇḍalena
वायुमण्डलाभ्याम्
vāyumaṇḍalābhyām
वायुमण्डलैः / वायुमण्डलेभिः¹
vāyumaṇḍalaiḥ / vāyumaṇḍalebhiḥ¹
Dative वायुमण्डलाय
vāyumaṇḍalāya
वायुमण्डलाभ्याम्
vāyumaṇḍalābhyām
वायुमण्डलेभ्यः
vāyumaṇḍalebhyaḥ
Ablative वायुमण्डलात्
vāyumaṇḍalāt
वायुमण्डलाभ्याम्
vāyumaṇḍalābhyām
वायुमण्डलेभ्यः
vāyumaṇḍalebhyaḥ
Genitive वायुमण्डलस्य
vāyumaṇḍalasya
वायुमण्डलयोः
vāyumaṇḍalayoḥ
वायुमण्डलानाम्
vāyumaṇḍalānām
Locative वायुमण्डले
vāyumaṇḍale
वायुमण्डलयोः
vāyumaṇḍalayoḥ
वायुमण्डलेषु
vāyumaṇḍaleṣu
Notes
  • ¹Vedic

Further reading

edit