Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit विकृत (víkṛta). Doublet of विकट (vikaṭ).

Pronunciation

edit

Adjective

edit

विकृत (vikŕt) (indeclinable)

  1. changed (especially changed for the worse: damaged, impaired (as health))
  2. mutilated, maimed
  3. deformed
  4. disordered (health, or mind)
  5. imperfect, incomplete
  6. (grammar) oblique (case)

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From वि- (vi-) +‎ कृत (kṛta).

Pronunciation

edit

Adjective

edit

विकृत (víkṛta) stem

  1. unaccomplished, incomplete
  2. ugly
  3. transformed, altered, changed
  4. mutilated, deformed, disfigured

Declension

edit
Masculine a-stem declension of विकृत (víkṛta)
Singular Dual Plural
Nominative विकृतः
víkṛtaḥ
विकृतौ / विकृता¹
víkṛtau / víkṛtā¹
विकृताः / विकृतासः¹
víkṛtāḥ / víkṛtāsaḥ¹
Vocative विकृत
víkṛta
विकृतौ / विकृता¹
víkṛtau / víkṛtā¹
विकृताः / विकृतासः¹
víkṛtāḥ / víkṛtāsaḥ¹
Accusative विकृतम्
víkṛtam
विकृतौ / विकृता¹
víkṛtau / víkṛtā¹
विकृतान्
víkṛtān
Instrumental विकृतेन
víkṛtena
विकृताभ्याम्
víkṛtābhyām
विकृतैः / विकृतेभिः¹
víkṛtaiḥ / víkṛtebhiḥ¹
Dative विकृताय
víkṛtāya
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Ablative विकृतात्
víkṛtāt
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Genitive विकृतस्य
víkṛtasya
विकृतयोः
víkṛtayoḥ
विकृतानाम्
víkṛtānām
Locative विकृते
víkṛte
विकृतयोः
víkṛtayoḥ
विकृतेषु
víkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विकृता (víkṛtā)
Singular Dual Plural
Nominative विकृता
víkṛtā
विकृते
víkṛte
विकृताः
víkṛtāḥ
Vocative विकृते
víkṛte
विकृते
víkṛte
विकृताः
víkṛtāḥ
Accusative विकृताम्
víkṛtām
विकृते
víkṛte
विकृताः
víkṛtāḥ
Instrumental विकृतया / विकृता¹
víkṛtayā / víkṛtā¹
विकृताभ्याम्
víkṛtābhyām
विकृताभिः
víkṛtābhiḥ
Dative विकृतायै
víkṛtāyai
विकृताभ्याम्
víkṛtābhyām
विकृताभ्यः
víkṛtābhyaḥ
Ablative विकृतायाः / विकृतायै²
víkṛtāyāḥ / víkṛtāyai²
विकृताभ्याम्
víkṛtābhyām
विकृताभ्यः
víkṛtābhyaḥ
Genitive विकृतायाः / विकृतायै²
víkṛtāyāḥ / víkṛtāyai²
विकृतयोः
víkṛtayoḥ
विकृतानाम्
víkṛtānām
Locative विकृतायाम्
víkṛtāyām
विकृतयोः
víkṛtayoḥ
विकृतासु
víkṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विकृत (víkṛta)
Singular Dual Plural
Nominative विकृतम्
víkṛtam
विकृते
víkṛte
विकृतानि / विकृता¹
víkṛtāni / víkṛtā¹
Vocative विकृत
víkṛta
विकृते
víkṛte
विकृतानि / विकृता¹
víkṛtāni / víkṛtā¹
Accusative विकृतम्
víkṛtam
विकृते
víkṛte
विकृतानि / विकृता¹
víkṛtāni / víkṛtā¹
Instrumental विकृतेन
víkṛtena
विकृताभ्याम्
víkṛtābhyām
विकृतैः / विकृतेभिः¹
víkṛtaiḥ / víkṛtebhiḥ¹
Dative विकृताय
víkṛtāya
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Ablative विकृतात्
víkṛtāt
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Genitive विकृतस्य
víkṛtasya
विकृतयोः
víkṛtayoḥ
विकृतानाम्
víkṛtānām
Locative विकृते
víkṛte
विकृतयोः
víkṛtayoḥ
विकृतेषु
víkṛteṣu
Notes
  • ¹Vedic
edit

Descendants

edit
  • Pali: vikata