Hindi edit

Etymology edit

Borrowed from Sanskrit विकट (víkaṭa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋɪ.kəʈ/, [ʋɪ.kɐʈ]

Adjective edit

विकट (vikaṭ) (indeclinable)

  1. formidable, dreadful, fearsome
  2. huge, large

References edit

Pali edit

Alternative forms edit

Adjective edit

विकट

  1. Devanagari script form of vikaṭa (changed, disgusting)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

A late Vedic corruption of an earlier विकृत (víkṛta).

Pronunciation edit

Adjective edit

विकट (víkaṭa) stem

  1. dreadful, monstrous, horrible; having an unusual aspect
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.155.1:
      अरायि काणे विकटे गिरिं गच्छ सदान्वे।
      arāyi kāṇe vikaṭe giriṃ gaccha sadānve.
      Arayi, you one-eyed, deformed, ever-screeching demoness, go away to the mountain.
  2. having an unusual size, huge, large, great

Declension edit

Masculine a-stem declension of विकट (víkaṭa)
Singular Dual Plural
Nominative विकटः
víkaṭaḥ
विकटौ / विकटा¹
víkaṭau / víkaṭā¹
विकटाः / विकटासः¹
víkaṭāḥ / víkaṭāsaḥ¹
Vocative विकट
víkaṭa
विकटौ / विकटा¹
víkaṭau / víkaṭā¹
विकटाः / विकटासः¹
víkaṭāḥ / víkaṭāsaḥ¹
Accusative विकटम्
víkaṭam
विकटौ / विकटा¹
víkaṭau / víkaṭā¹
विकटान्
víkaṭān
Instrumental विकटेन
víkaṭena
विकटाभ्याम्
víkaṭābhyām
विकटैः / विकटेभिः¹
víkaṭaiḥ / víkaṭebhiḥ¹
Dative विकटाय
víkaṭāya
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Ablative विकटात्
víkaṭāt
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Genitive विकटस्य
víkaṭasya
विकटयोः
víkaṭayoḥ
विकटानाम्
víkaṭānām
Locative विकटे
víkaṭe
विकटयोः
víkaṭayoḥ
विकटेषु
víkaṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विकटा (víkaṭā)
Singular Dual Plural
Nominative विकटा
víkaṭā
विकटे
víkaṭe
विकटाः
víkaṭāḥ
Vocative विकटे
víkaṭe
विकटे
víkaṭe
विकटाः
víkaṭāḥ
Accusative विकटाम्
víkaṭām
विकटे
víkaṭe
विकटाः
víkaṭāḥ
Instrumental विकटया / विकटा¹
víkaṭayā / víkaṭā¹
विकटाभ्याम्
víkaṭābhyām
विकटाभिः
víkaṭābhiḥ
Dative विकटायै
víkaṭāyai
विकटाभ्याम्
víkaṭābhyām
विकटाभ्यः
víkaṭābhyaḥ
Ablative विकटायाः / विकटायै²
víkaṭāyāḥ / víkaṭāyai²
विकटाभ्याम्
víkaṭābhyām
विकटाभ्यः
víkaṭābhyaḥ
Genitive विकटायाः / विकटायै²
víkaṭāyāḥ / víkaṭāyai²
विकटयोः
víkaṭayoḥ
विकटानाम्
víkaṭānām
Locative विकटायाम्
víkaṭāyām
विकटयोः
víkaṭayoḥ
विकटासु
víkaṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विकट (víkaṭa)
Singular Dual Plural
Nominative विकटम्
víkaṭam
विकटे
víkaṭe
विकटानि / विकटा¹
víkaṭāni / víkaṭā¹
Vocative विकट
víkaṭa
विकटे
víkaṭe
विकटानि / विकटा¹
víkaṭāni / víkaṭā¹
Accusative विकटम्
víkaṭam
विकटे
víkaṭe
विकटानि / विकटा¹
víkaṭāni / víkaṭā¹
Instrumental विकटेन
víkaṭena
विकटाभ्याम्
víkaṭābhyām
विकटैः / विकटेभिः¹
víkaṭaiḥ / víkaṭebhiḥ¹
Dative विकटाय
víkaṭāya
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Ablative विकटात्
víkaṭāt
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Genitive विकटस्य
víkaṭasya
विकटयोः
víkaṭayoḥ
विकटानाम्
víkaṭānām
Locative विकटे
víkaṭe
विकटयोः
víkaṭayoḥ
विकटेषु
víkaṭeṣu
Notes
  • ¹Vedic

Descendants edit

References edit