विचक्षण

Sanskrit edit

Alternative forms edit

Etymology edit

From the root विचक्ष् (vicakṣ) +‎ -अण (-aṇa).

Pronunciation edit

Adjective edit

विचक्षण (vicakṣaṇa) stem

  1. conspicuous, visible, bright, radiant, splendid (RV., AV., Br., GṛŚrS.)
  2. distinct, perceptible (PārGṛ.)
  3. clear-sighted (literally and figuratively), sagacious, clever, wise, experienced or versed in, familiar with (followed by locative case or compound), (RV.)

Declension edit

Masculine a-stem declension of विचक्षण (vicakṣaṇa)
Singular Dual Plural
Nominative विचक्षणः
vicakṣaṇaḥ
विचक्षणौ / विचक्षणा¹
vicakṣaṇau / vicakṣaṇā¹
विचक्षणाः / विचक्षणासः¹
vicakṣaṇāḥ / vicakṣaṇāsaḥ¹
Vocative विचक्षण
vicakṣaṇa
विचक्षणौ / विचक्षणा¹
vicakṣaṇau / vicakṣaṇā¹
विचक्षणाः / विचक्षणासः¹
vicakṣaṇāḥ / vicakṣaṇāsaḥ¹
Accusative विचक्षणम्
vicakṣaṇam
विचक्षणौ / विचक्षणा¹
vicakṣaṇau / vicakṣaṇā¹
विचक्षणान्
vicakṣaṇān
Instrumental विचक्षणेन
vicakṣaṇena
विचक्षणाभ्याम्
vicakṣaṇābhyām
विचक्षणैः / विचक्षणेभिः¹
vicakṣaṇaiḥ / vicakṣaṇebhiḥ¹
Dative विचक्षणाय
vicakṣaṇāya
विचक्षणाभ्याम्
vicakṣaṇābhyām
विचक्षणेभ्यः
vicakṣaṇebhyaḥ
Ablative विचक्षणात्
vicakṣaṇāt
विचक्षणाभ्याम्
vicakṣaṇābhyām
विचक्षणेभ्यः
vicakṣaṇebhyaḥ
Genitive विचक्षणस्य
vicakṣaṇasya
विचक्षणयोः
vicakṣaṇayoḥ
विचक्षणानाम्
vicakṣaṇānām
Locative विचक्षणे
vicakṣaṇe
विचक्षणयोः
vicakṣaṇayoḥ
विचक्षणेषु
vicakṣaṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विचक्षणा (vicakṣaṇā)
Singular Dual Plural
Nominative विचक्षणा
vicakṣaṇā
विचक्षणे
vicakṣaṇe
विचक्षणाः
vicakṣaṇāḥ
Vocative विचक्षणे
vicakṣaṇe
विचक्षणे
vicakṣaṇe
विचक्षणाः
vicakṣaṇāḥ
Accusative विचक्षणाम्
vicakṣaṇām
विचक्षणे
vicakṣaṇe
विचक्षणाः
vicakṣaṇāḥ
Instrumental विचक्षणया / विचक्षणा¹
vicakṣaṇayā / vicakṣaṇā¹
विचक्षणाभ्याम्
vicakṣaṇābhyām
विचक्षणाभिः
vicakṣaṇābhiḥ
Dative विचक्षणायै
vicakṣaṇāyai
विचक्षणाभ्याम्
vicakṣaṇābhyām
विचक्षणाभ्यः
vicakṣaṇābhyaḥ
Ablative विचक्षणायाः / विचक्षणायै²
vicakṣaṇāyāḥ / vicakṣaṇāyai²
विचक्षणाभ्याम्
vicakṣaṇābhyām
विचक्षणाभ्यः
vicakṣaṇābhyaḥ
Genitive विचक्षणायाः / विचक्षणायै²
vicakṣaṇāyāḥ / vicakṣaṇāyai²
विचक्षणयोः
vicakṣaṇayoḥ
विचक्षणानाम्
vicakṣaṇānām
Locative विचक्षणायाम्
vicakṣaṇāyām
विचक्षणयोः
vicakṣaṇayoḥ
विचक्षणासु
vicakṣaṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विचक्षण (vicakṣaṇa)
Singular Dual Plural
Nominative विचक्षणम्
vicakṣaṇam
विचक्षणे
vicakṣaṇe
विचक्षणानि / विचक्षणा¹
vicakṣaṇāni / vicakṣaṇā¹
Vocative विचक्षण
vicakṣaṇa
विचक्षणे
vicakṣaṇe
विचक्षणानि / विचक्षणा¹
vicakṣaṇāni / vicakṣaṇā¹
Accusative विचक्षणम्
vicakṣaṇam
विचक्षणे
vicakṣaṇe
विचक्षणानि / विचक्षणा¹
vicakṣaṇāni / vicakṣaṇā¹
Instrumental विचक्षणेन
vicakṣaṇena
विचक्षणाभ्याम्
vicakṣaṇābhyām
विचक्षणैः / विचक्षणेभिः¹
vicakṣaṇaiḥ / vicakṣaṇebhiḥ¹
Dative विचक्षणाय
vicakṣaṇāya
विचक्षणाभ्याम्
vicakṣaṇābhyām
विचक्षणेभ्यः
vicakṣaṇebhyaḥ
Ablative विचक्षणात्
vicakṣaṇāt
विचक्षणाभ्याम्
vicakṣaṇābhyām
विचक्षणेभ्यः
vicakṣaṇebhyaḥ
Genitive विचक्षणस्य
vicakṣaṇasya
विचक्षणयोः
vicakṣaṇayoḥ
विचक्षणानाम्
vicakṣaṇānām
Locative विचक्षणे
vicakṣaṇe
विचक्षणयोः
vicakṣaṇayoḥ
विचक्षणेषु
vicakṣaṇeṣu
Notes
  • ¹Vedic

Descendants edit

  • Malay: bijaksana

References edit