विश्पत्नी

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *wiḱ-pótnih₂ (lady of the household). Cognate with Old Prussian waispattin (mistress of the house), Albanian zonjë (respected lady). By surface analysis, विश् (viś, house, dwelling) +‎ पत्नी (patnī, mistress). See also विश्पति (viśpati).

Pronunciation edit

Noun edit

विश्पत्नी (viśpátnī) stemf

  1. the mistress or the lady of the house
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.32.7:
      या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
      तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥
      yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī.
      tasyai viśpatnyai haviḥ sinīvālyai juhotana.
      To her with lovely fingers, lovely arms, to the prolific Mother of many sons—
      Present the sacred gifts to her, to Sinīvālī, the lady of the house.

Declension edit

Feminine ī-stem declension of विश्पत्नी (viśpátnī)
Singular Dual Plural
Nominative विश्पत्नी
viśpátnī
विश्पत्न्यौ / विश्पत्नी¹
viśpátnyau / viśpátnī¹
विश्पत्न्यः / विश्पत्नीः¹
viśpátnyaḥ / viśpátnīḥ¹
Vocative विश्पत्नि
víśpatni
विश्पत्न्यौ / विश्पत्नी¹
víśpatnyau / víśpatnī¹
विश्पत्न्यः / विश्पत्नीः¹
víśpatnyaḥ / víśpatnīḥ¹
Accusative विश्पत्नीम्
viśpátnīm
विश्पत्न्यौ / विश्पत्नी¹
viśpátnyau / viśpátnī¹
विश्पत्नीः
viśpátnīḥ
Instrumental विश्पत्न्या
viśpátnyā
विश्पत्नीभ्याम्
viśpátnībhyām
विश्पत्नीभिः
viśpátnībhiḥ
Dative विश्पत्न्यै
viśpátnyai
विश्पत्नीभ्याम्
viśpátnībhyām
विश्पत्नीभ्यः
viśpátnībhyaḥ
Ablative विश्पत्न्याः / विश्पत्न्यै²
viśpátnyāḥ / viśpátnyai²
विश्पत्नीभ्याम्
viśpátnībhyām
विश्पत्नीभ्यः
viśpátnībhyaḥ
Genitive विश्पत्न्याः / विश्पत्न्यै²
viśpátnyāḥ / viśpátnyai²
विश्पत्न्योः
viśpátnyoḥ
विश्पत्नीनाम्
viśpátnīnām
Locative विश्पत्न्याम्
viśpátnyām
विश्पत्न्योः
viśpátnyoḥ
विश्पत्नीषु
viśpátnīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas