विष्ठित

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit विष्ठित (víṣṭhita).

Pronunciation

edit

Adjective

edit

विष्ठित (viṣṭhit) (indeclinable) (formal)

  1. being present or near; standing beside

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From वि- (vi-) +‎ स्थित (sthitá).

Pronunciation

edit

Adjective

edit

विष्ठित (víṣṭhita) stem

  1. standing apart
  2. scattered, spread, diffused
  3. standing, fixed, stationary
  4. standing or being on or in
  5. being present or near

Declension

edit
Masculine a-stem declension of विष्ठित (víṣṭhita)
Singular Dual Plural
Nominative विष्ठितः
víṣṭhitaḥ
विष्ठितौ / विष्ठिता¹
víṣṭhitau / víṣṭhitā¹
विष्ठिताः / विष्ठितासः¹
víṣṭhitāḥ / víṣṭhitāsaḥ¹
Vocative विष्ठित
víṣṭhita
विष्ठितौ / विष्ठिता¹
víṣṭhitau / víṣṭhitā¹
विष्ठिताः / विष्ठितासः¹
víṣṭhitāḥ / víṣṭhitāsaḥ¹
Accusative विष्ठितम्
víṣṭhitam
विष्ठितौ / विष्ठिता¹
víṣṭhitau / víṣṭhitā¹
विष्ठितान्
víṣṭhitān
Instrumental विष्ठितेन
víṣṭhitena
विष्ठिताभ्याम्
víṣṭhitābhyām
विष्ठितैः / विष्ठितेभिः¹
víṣṭhitaiḥ / víṣṭhitebhiḥ¹
Dative विष्ठिताय
víṣṭhitāya
विष्ठिताभ्याम्
víṣṭhitābhyām
विष्ठितेभ्यः
víṣṭhitebhyaḥ
Ablative विष्ठितात्
víṣṭhitāt
विष्ठिताभ्याम्
víṣṭhitābhyām
विष्ठितेभ्यः
víṣṭhitebhyaḥ
Genitive विष्ठितस्य
víṣṭhitasya
विष्ठितयोः
víṣṭhitayoḥ
विष्ठितानाम्
víṣṭhitānām
Locative विष्ठिते
víṣṭhite
विष्ठितयोः
víṣṭhitayoḥ
विष्ठितेषु
víṣṭhiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विष्ठिता (víṣṭhitā)
Singular Dual Plural
Nominative विष्ठिता
víṣṭhitā
विष्ठिते
víṣṭhite
विष्ठिताः
víṣṭhitāḥ
Vocative विष्ठिते
víṣṭhite
विष्ठिते
víṣṭhite
विष्ठिताः
víṣṭhitāḥ
Accusative विष्ठिताम्
víṣṭhitām
विष्ठिते
víṣṭhite
विष्ठिताः
víṣṭhitāḥ
Instrumental विष्ठितया / विष्ठिता¹
víṣṭhitayā / víṣṭhitā¹
विष्ठिताभ्याम्
víṣṭhitābhyām
विष्ठिताभिः
víṣṭhitābhiḥ
Dative विष्ठितायै
víṣṭhitāyai
विष्ठिताभ्याम्
víṣṭhitābhyām
विष्ठिताभ्यः
víṣṭhitābhyaḥ
Ablative विष्ठितायाः / विष्ठितायै²
víṣṭhitāyāḥ / víṣṭhitāyai²
विष्ठिताभ्याम्
víṣṭhitābhyām
विष्ठिताभ्यः
víṣṭhitābhyaḥ
Genitive विष्ठितायाः / विष्ठितायै²
víṣṭhitāyāḥ / víṣṭhitāyai²
विष्ठितयोः
víṣṭhitayoḥ
विष्ठितानाम्
víṣṭhitānām
Locative विष्ठितायाम्
víṣṭhitāyām
विष्ठितयोः
víṣṭhitayoḥ
विष्ठितासु
víṣṭhitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विष्ठित (víṣṭhita)
Singular Dual Plural
Nominative विष्ठितम्
víṣṭhitam
विष्ठिते
víṣṭhite
विष्ठितानि / विष्ठिता¹
víṣṭhitāni / víṣṭhitā¹
Vocative विष्ठित
víṣṭhita
विष्ठिते
víṣṭhite
विष्ठितानि / विष्ठिता¹
víṣṭhitāni / víṣṭhitā¹
Accusative विष्ठितम्
víṣṭhitam
विष्ठिते
víṣṭhite
विष्ठितानि / विष्ठिता¹
víṣṭhitāni / víṣṭhitā¹
Instrumental विष्ठितेन
víṣṭhitena
विष्ठिताभ्याम्
víṣṭhitābhyām
विष्ठितैः / विष्ठितेभिः¹
víṣṭhitaiḥ / víṣṭhitebhiḥ¹
Dative विष्ठिताय
víṣṭhitāya
विष्ठिताभ्याम्
víṣṭhitābhyām
विष्ठितेभ्यः
víṣṭhitebhyaḥ
Ablative विष्ठितात्
víṣṭhitāt
विष्ठिताभ्याम्
víṣṭhitābhyām
विष्ठितेभ्यः
víṣṭhitebhyaḥ
Genitive विष्ठितस्य
víṣṭhitasya
विष्ठितयोः
víṣṭhitayoḥ
विष्ठितानाम्
víṣṭhitānām
Locative विष्ठिते
víṣṭhite
विष्ठितयोः
víṣṭhitayoḥ
विष्ठितेषु
víṣṭhiteṣu
Notes
  • ¹Vedic

Further reading

edit