Hindi

edit

Etymology

edit

Borrowed from Sanskrit वीरता (vīratā), equal to वीर (vīr) +‎ -ता (-tā).

Pronunciation

edit

Noun

edit

वीरता (vīrtāf

  1. bravery, heroism

Declension

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From वीर (vīra) +‎ -ता (-tā).

Pronunciation

edit

Noun

edit

वीरता (vīratā) stemf

  1. manliness, heroism

Declension

edit
Feminine ā-stem declension of वीरता (vīratā)
Singular Dual Plural
Nominative वीरता
vīratā
वीरते
vīrate
वीरताः
vīratāḥ
Vocative वीरते
vīrate
वीरते
vīrate
वीरताः
vīratāḥ
Accusative वीरताम्
vīratām
वीरते
vīrate
वीरताः
vīratāḥ
Instrumental वीरतया / वीरता¹
vīratayā / vīratā¹
वीरताभ्याम्
vīratābhyām
वीरताभिः
vīratābhiḥ
Dative वीरतायै
vīratāyai
वीरताभ्याम्
vīratābhyām
वीरताभ्यः
vīratābhyaḥ
Ablative वीरतायाः / वीरतायै²
vīratāyāḥ / vīratāyai²
वीरताभ्याम्
vīratābhyām
वीरताभ्यः
vīratābhyaḥ
Genitive वीरतायाः / वीरतायै²
vīratāyāḥ / vīratāyai²
वीरतयोः
vīratayoḥ
वीरतानाम्
vīratānām
Locative वीरतायाम्
vīratāyām
वीरतयोः
vīratayoḥ
वीरतासु
vīratāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas