Sanskrit edit

Alternative scripts edit

Etymology edit

विद् (vid, root) +‎ -अन (-ana)

Pronunciation edit

Noun edit

वेदन (védana) stemn

  1. finding, acquisition
  2. perception, feeling
  3. knowledge
    Synonym: ज्ञान n (jñāna)

Declension edit

Neuter a-stem declension of वेदन (védana)
Singular Dual Plural
Nominative वेदनम्
védanam
वेदने
védane
वेदनानि / वेदना¹
védanāni / védanā¹
Vocative वेदन
védana
वेदने
védane
वेदनानि / वेदना¹
védanāni / védanā¹
Accusative वेदनम्
védanam
वेदने
védane
वेदनानि / वेदना¹
védanāni / védanā¹
Instrumental वेदनेन
védanena
वेदनाभ्याम्
védanābhyām
वेदनैः / वेदनेभिः¹
védanaiḥ / védanebhiḥ¹
Dative वेदनाय
védanāya
वेदनाभ्याम्
védanābhyām
वेदनेभ्यः
védanebhyaḥ
Ablative वेदनात्
védanāt
वेदनाभ्याम्
védanābhyām
वेदनेभ्यः
védanebhyaḥ
Genitive वेदनस्य
védanasya
वेदनयोः
védanayoḥ
वेदनानाम्
védanānām
Locative वेदने
védane
वेदनयोः
védanayoḥ
वेदनेषु
védaneṣu
Notes
  • ¹Vedic

Adjective edit

वेदन (vedana) stem

  1. proclaiming, making known
  2. finding, procuring

Declension edit

Masculine a-stem declension of वेदन (védana)
Singular Dual Plural
Nominative वेदनः
védanaḥ
वेदनौ / वेदना¹
védanau / védanā¹
वेदनाः / वेदनासः¹
védanāḥ / védanāsaḥ¹
Vocative वेदन
védana
वेदनौ / वेदना¹
védanau / védanā¹
वेदनाः / वेदनासः¹
védanāḥ / védanāsaḥ¹
Accusative वेदनम्
védanam
वेदनौ / वेदना¹
védanau / védanā¹
वेदनान्
védanān
Instrumental वेदनेन
védanena
वेदनाभ्याम्
védanābhyām
वेदनैः / वेदनेभिः¹
védanaiḥ / védanebhiḥ¹
Dative वेदनाय
védanāya
वेदनाभ्याम्
védanābhyām
वेदनेभ्यः
védanebhyaḥ
Ablative वेदनात्
védanāt
वेदनाभ्याम्
védanābhyām
वेदनेभ्यः
védanebhyaḥ
Genitive वेदनस्य
védanasya
वेदनयोः
védanayoḥ
वेदनानाम्
védanānām
Locative वेदने
védane
वेदनयोः
védanayoḥ
वेदनेषु
védaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वेदना (védanā)
Singular Dual Plural
Nominative वेदना
védanā
वेदने
védane
वेदनाः
védanāḥ
Vocative वेदने
védane
वेदने
védane
वेदनाः
védanāḥ
Accusative वेदनाम्
védanām
वेदने
védane
वेदनाः
védanāḥ
Instrumental वेदनया / वेदना¹
védanayā / védanā¹
वेदनाभ्याम्
védanābhyām
वेदनाभिः
védanābhiḥ
Dative वेदनायै
védanāyai
वेदनाभ्याम्
védanābhyām
वेदनाभ्यः
védanābhyaḥ
Ablative वेदनायाः / वेदनायै²
védanāyāḥ / védanāyai²
वेदनाभ्याम्
védanābhyām
वेदनाभ्यः
védanābhyaḥ
Genitive वेदनायाः / वेदनायै²
védanāyāḥ / védanāyai²
वेदनयोः
védanayoḥ
वेदनानाम्
védanānām
Locative वेदनायाम्
védanāyām
वेदनयोः
védanayoḥ
वेदनासु
védanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वेदन (vedana)
Singular Dual Plural
Nominative वेदनम्
vedanam
वेदने
vedane
वेदनानि / वेदना¹
vedanāni / vedanā¹
Vocative वेदन
vedana
वेदने
vedane
वेदनानि / वेदना¹
vedanāni / vedanā¹
Accusative वेदनम्
vedanam
वेदने
vedane
वेदनानि / वेदना¹
vedanāni / vedanā¹
Instrumental वेदनेन
vedanena
वेदनाभ्याम्
vedanābhyām
वेदनैः / वेदनेभिः¹
vedanaiḥ / vedanebhiḥ¹
Dative वेदनाय
vedanāya
वेदनाभ्याम्
vedanābhyām
वेदनेभ्यः
vedanebhyaḥ
Ablative वेदनात्
vedanāt
वेदनाभ्याम्
vedanābhyām
वेदनेभ्यः
vedanebhyaḥ
Genitive वेदनस्य
vedanasya
वेदनयोः
vedanayoḥ
वेदनानाम्
vedanānām
Locative वेदने
vedane
वेदनयोः
vedanayoḥ
वेदनेषु
vedaneṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

  • English: vedana

References edit