Sanskrit

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

वेष्ट (vēṣṭá) stemm

  1. band, noose

Declension

edit
Masculine a-stem declension of वेष्ट (veṣṭa)
Singular Dual Plural
Nominative वेष्टः
veṣṭaḥ
वेष्टौ / वेष्टा¹
veṣṭau / veṣṭā¹
वेष्टाः / वेष्टासः¹
veṣṭāḥ / veṣṭāsaḥ¹
Vocative वेष्ट
veṣṭa
वेष्टौ / वेष्टा¹
veṣṭau / veṣṭā¹
वेष्टाः / वेष्टासः¹
veṣṭāḥ / veṣṭāsaḥ¹
Accusative वेष्टम्
veṣṭam
वेष्टौ / वेष्टा¹
veṣṭau / veṣṭā¹
वेष्टान्
veṣṭān
Instrumental वेष्टेन
veṣṭena
वेष्टाभ्याम्
veṣṭābhyām
वेष्टैः / वेष्टेभिः¹
veṣṭaiḥ / veṣṭebhiḥ¹
Dative वेष्टाय
veṣṭāya
वेष्टाभ्याम्
veṣṭābhyām
वेष्टेभ्यः
veṣṭebhyaḥ
Ablative वेष्टात्
veṣṭāt
वेष्टाभ्याम्
veṣṭābhyām
वेष्टेभ्यः
veṣṭebhyaḥ
Genitive वेष्टस्य
veṣṭasya
वेष्टयोः
veṣṭayoḥ
वेष्टानाम्
veṣṭānām
Locative वेष्टे
veṣṭe
वेष्टयोः
veṣṭayoḥ
वेष्टेषु
veṣṭeṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit

Borrowed terms

Tatsama:

References

edit
  • Apte, Macdonell (2022) “वेष्ट”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “veṣṭa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press