Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *śárdʰas, from Proto-Indo-Iranian *ćárdʰas, from Proto-Indo-European *ḱerdʰ- (herd, row). Cognate with Avestan 𐬯𐬀𐬭𐬆𐬜𐬀 (sarəδa), Russian череда́ (čeredá, train, sequence), Ancient Greek κόρθυς (kórthus, heap), Old English heord (whence English herd).

Pronunciation

edit

Noun

edit

शर्ध (śárdha) stemm

  1. troop
  2. horde (of Maruts)

Declension

edit
Masculine a-stem declension of शर्ध (śárdha)
Singular Dual Plural
Nominative शर्धः
śárdhaḥ
शर्धौ / शर्धा¹
śárdhau / śárdhā¹
शर्धाः / शर्धासः¹
śárdhāḥ / śárdhāsaḥ¹
Vocative शर्ध
śárdha
शर्धौ / शर्धा¹
śárdhau / śárdhā¹
शर्धाः / शर्धासः¹
śárdhāḥ / śárdhāsaḥ¹
Accusative शर्धम्
śárdham
शर्धौ / शर्धा¹
śárdhau / śárdhā¹
शर्धान्
śárdhān
Instrumental शर्धेन
śárdhena
शर्धाभ्याम्
śárdhābhyām
शर्धैः / शर्धेभिः¹
śárdhaiḥ / śárdhebhiḥ¹
Dative शर्धाय
śárdhāya
शर्धाभ्याम्
śárdhābhyām
शर्धेभ्यः
śárdhebhyaḥ
Ablative शर्धात्
śárdhāt
शर्धाभ्याम्
śárdhābhyām
शर्धेभ्यः
śárdhebhyaḥ
Genitive शर्धस्य
śárdhasya
शर्धयोः
śárdhayoḥ
शर्धानाम्
śárdhānām
Locative शर्धे
śárdhe
शर्धयोः
śárdhayoḥ
शर्धेषु
śárdheṣu
Notes
  • ¹Vedic

References

edit