षाण्मासिक

Hindi edit

Etymology edit

Borrowed from Sanskrit षाण्मासिक (ṣāṇmāsika), equal to षण्मास (ṣaṇmās, six months) +‎ -इक (-ik).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʂɑːɳ.mɑː.sɪk/, [ʃä̃ːɳ.mäː.sɪk]

Adjective edit

षाण्मासिक (ṣāṇmāsik) (indeclinable)

  1. (formal) six-monthly, half-yearly
    Synonym: छमाही (chamāhī)

Sanskrit edit

Etymology edit

From षण्मास (ṣaṇmāsa, six months) +‎ -इक (-ika).

Pronunciation edit

Adjective edit

षाण्मासिक (ṣāṇmāsiká) stem

  1. six-monthly, half-yearly, six months old, of six months' standing, lasting six months

Declension edit

Masculine a-stem declension of षाण्मासिक (ṣāṇmāsiká)
Singular Dual Plural
Nominative षाण्मासिकः
ṣāṇmāsikáḥ
षाण्मासिकौ / षाण्मासिका¹
ṣāṇmāsikaú / ṣāṇmāsikā́¹
षाण्मासिकाः / षाण्मासिकासः¹
ṣāṇmāsikā́ḥ / ṣāṇmāsikā́saḥ¹
Vocative षाण्मासिक
ṣā́ṇmāsika
षाण्मासिकौ / षाण्मासिका¹
ṣā́ṇmāsikau / ṣā́ṇmāsikā¹
षाण्मासिकाः / षाण्मासिकासः¹
ṣā́ṇmāsikāḥ / ṣā́ṇmāsikāsaḥ¹
Accusative षाण्मासिकम्
ṣāṇmāsikám
षाण्मासिकौ / षाण्मासिका¹
ṣāṇmāsikaú / ṣāṇmāsikā́¹
षाण्मासिकान्
ṣāṇmāsikā́n
Instrumental षाण्मासिकेन
ṣāṇmāsikéna
षाण्मासिकाभ्याम्
ṣāṇmāsikā́bhyām
षाण्मासिकैः / षाण्मासिकेभिः¹
ṣāṇmāsikaíḥ / ṣāṇmāsikébhiḥ¹
Dative षाण्मासिकाय
ṣāṇmāsikā́ya
षाण्मासिकाभ्याम्
ṣāṇmāsikā́bhyām
षाण्मासिकेभ्यः
ṣāṇmāsikébhyaḥ
Ablative षाण्मासिकात्
ṣāṇmāsikā́t
षाण्मासिकाभ्याम्
ṣāṇmāsikā́bhyām
षाण्मासिकेभ्यः
ṣāṇmāsikébhyaḥ
Genitive षाण्मासिकस्य
ṣāṇmāsikásya
षाण्मासिकयोः
ṣāṇmāsikáyoḥ
षाण्मासिकानाम्
ṣāṇmāsikā́nām
Locative षाण्मासिके
ṣāṇmāsiké
षाण्मासिकयोः
ṣāṇmāsikáyoḥ
षाण्मासिकेषु
ṣāṇmāsikéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of षाण्मासिकी (ṣāṇmāsikī́)
Singular Dual Plural
Nominative षाण्मासिकी
ṣāṇmāsikī́
षाण्मासिक्यौ / षाण्मासिकी¹
ṣāṇmāsikyaù / ṣāṇmāsikī́¹
षाण्मासिक्यः / षाण्मासिकीः¹
ṣāṇmāsikyàḥ / ṣāṇmāsikī́ḥ¹
Vocative षाण्मासिकि
ṣā́ṇmāsiki
षाण्मासिक्यौ / षाण्मासिकी¹
ṣā́ṇmāsikyau / ṣā́ṇmāsikī¹
षाण्मासिक्यः / षाण्मासिकीः¹
ṣā́ṇmāsikyaḥ / ṣā́ṇmāsikīḥ¹
Accusative षाण्मासिकीम्
ṣāṇmāsikī́m
षाण्मासिक्यौ / षाण्मासिकी¹
ṣāṇmāsikyaù / ṣāṇmāsikī́¹
षाण्मासिकीः
ṣāṇmāsikī́ḥ
Instrumental षाण्मासिक्या
ṣāṇmāsikyā́
षाण्मासिकीभ्याम्
ṣāṇmāsikī́bhyām
षाण्मासिकीभिः
ṣāṇmāsikī́bhiḥ
Dative षाण्मासिक्यै
ṣāṇmāsikyaí
षाण्मासिकीभ्याम्
ṣāṇmāsikī́bhyām
षाण्मासिकीभ्यः
ṣāṇmāsikī́bhyaḥ
Ablative षाण्मासिक्याः / षाण्मासिक्यै²
ṣāṇmāsikyā́ḥ / ṣāṇmāsikyaí²
षाण्मासिकीभ्याम्
ṣāṇmāsikī́bhyām
षाण्मासिकीभ्यः
ṣāṇmāsikī́bhyaḥ
Genitive षाण्मासिक्याः / षाण्मासिक्यै²
ṣāṇmāsikyā́ḥ / ṣāṇmāsikyaí²
षाण्मासिक्योः
ṣāṇmāsikyóḥ
षाण्मासिकीनाम्
ṣāṇmāsikī́nām
Locative षाण्मासिक्याम्
ṣāṇmāsikyā́m
षाण्मासिक्योः
ṣāṇmāsikyóḥ
षाण्मासिकीषु
ṣāṇmāsikī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of षाण्मासिक (ṣāṇmāsiká)
Singular Dual Plural
Nominative षाण्मासिकम्
ṣāṇmāsikám
षाण्मासिके
ṣāṇmāsiké
षाण्मासिकानि / षाण्मासिका¹
ṣāṇmāsikā́ni / ṣāṇmāsikā́¹
Vocative षाण्मासिक
ṣā́ṇmāsika
षाण्मासिके
ṣā́ṇmāsike
षाण्मासिकानि / षाण्मासिका¹
ṣā́ṇmāsikāni / ṣā́ṇmāsikā¹
Accusative षाण्मासिकम्
ṣāṇmāsikám
षाण्मासिके
ṣāṇmāsiké
षाण्मासिकानि / षाण्मासिका¹
ṣāṇmāsikā́ni / ṣāṇmāsikā́¹
Instrumental षाण्मासिकेन
ṣāṇmāsikéna
षाण्मासिकाभ्याम्
ṣāṇmāsikā́bhyām
षाण्मासिकैः / षाण्मासिकेभिः¹
ṣāṇmāsikaíḥ / ṣāṇmāsikébhiḥ¹
Dative षाण्मासिकाय
ṣāṇmāsikā́ya
षाण्मासिकाभ्याम्
ṣāṇmāsikā́bhyām
षाण्मासिकेभ्यः
ṣāṇmāsikébhyaḥ
Ablative षाण्मासिकात्
ṣāṇmāsikā́t
षाण्मासिकाभ्याम्
ṣāṇmāsikā́bhyām
षाण्मासिकेभ्यः
ṣāṇmāsikébhyaḥ
Genitive षाण्मासिकस्य
ṣāṇmāsikásya
षाण्मासिकयोः
ṣāṇmāsikáyoḥ
षाण्मासिकानाम्
ṣāṇmāsikā́nām
Locative षाण्मासिके
ṣāṇmāsiké
षाण्मासिकयोः
ṣāṇmāsikáyoḥ
षाण्मासिकेषु
ṣāṇmāsikéṣu
Notes
  • ¹Vedic

References edit