सदाशिव

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit सदाशिव (sadāśiva)

Pronunciation

edit
  • (Delhi) IPA(key): /sə.d̪ɑː.ʃɪʋ/, [sɐ.d̪äː.ʃɪʋ]

Adjective

edit

सदाशिव (sadāśiv) (indeclinable)

  1. always happy or prosperous
  2. (mythology) a name of Shiva

References

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

सदा (sadā, always, forever) +‎ शिव (śiva, auspicious, gracious, kind).

Pronunciation

edit

Adjective

edit

सदाशिव (sadāśiva) stem

  1. always kind

Declension

edit
Masculine a-stem declension of सदाशिव (sadāśiva)
Singular Dual Plural
Nominative सदाशिवः
sadāśivaḥ
सदाशिवौ / सदाशिवा¹
sadāśivau / sadāśivā¹
सदाशिवाः / सदाशिवासः¹
sadāśivāḥ / sadāśivāsaḥ¹
Vocative सदाशिव
sadāśiva
सदाशिवौ / सदाशिवा¹
sadāśivau / sadāśivā¹
सदाशिवाः / सदाशिवासः¹
sadāśivāḥ / sadāśivāsaḥ¹
Accusative सदाशिवम्
sadāśivam
सदाशिवौ / सदाशिवा¹
sadāśivau / sadāśivā¹
सदाशिवान्
sadāśivān
Instrumental सदाशिवेन
sadāśivena
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवैः / सदाशिवेभिः¹
sadāśivaiḥ / sadāśivebhiḥ¹
Dative सदाशिवाय
sadāśivāya
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवेभ्यः
sadāśivebhyaḥ
Ablative सदाशिवात्
sadāśivāt
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवेभ्यः
sadāśivebhyaḥ
Genitive सदाशिवस्य
sadāśivasya
सदाशिवयोः
sadāśivayoḥ
सदाशिवानाम्
sadāśivānām
Locative सदाशिवे
sadāśive
सदाशिवयोः
sadāśivayoḥ
सदाशिवेषु
sadāśiveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सदाशिवा (sadāśivā)
Singular Dual Plural
Nominative सदाशिवा
sadāśivā
सदाशिवे
sadāśive
सदाशिवाः
sadāśivāḥ
Vocative सदाशिवे
sadāśive
सदाशिवे
sadāśive
सदाशिवाः
sadāśivāḥ
Accusative सदाशिवाम्
sadāśivām
सदाशिवे
sadāśive
सदाशिवाः
sadāśivāḥ
Instrumental सदाशिवया / सदाशिवा¹
sadāśivayā / sadāśivā¹
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवाभिः
sadāśivābhiḥ
Dative सदाशिवायै
sadāśivāyai
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवाभ्यः
sadāśivābhyaḥ
Ablative सदाशिवायाः / सदाशिवायै²
sadāśivāyāḥ / sadāśivāyai²
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवाभ्यः
sadāśivābhyaḥ
Genitive सदाशिवायाः / सदाशिवायै²
sadāśivāyāḥ / sadāśivāyai²
सदाशिवयोः
sadāśivayoḥ
सदाशिवानाम्
sadāśivānām
Locative सदाशिवायाम्
sadāśivāyām
सदाशिवयोः
sadāśivayoḥ
सदाशिवासु
sadāśivāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सदाशिव (sadāśiva)
Singular Dual Plural
Nominative सदाशिवम्
sadāśivam
सदाशिवे
sadāśive
सदाशिवानि / सदाशिवा¹
sadāśivāni / sadāśivā¹
Vocative सदाशिव
sadāśiva
सदाशिवे
sadāśive
सदाशिवानि / सदाशिवा¹
sadāśivāni / sadāśivā¹
Accusative सदाशिवम्
sadāśivam
सदाशिवे
sadāśive
सदाशिवानि / सदाशिवा¹
sadāśivāni / sadāśivā¹
Instrumental सदाशिवेन
sadāśivena
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवैः / सदाशिवेभिः¹
sadāśivaiḥ / sadāśivebhiḥ¹
Dative सदाशिवाय
sadāśivāya
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवेभ्यः
sadāśivebhyaḥ
Ablative सदाशिवात्
sadāśivāt
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवेभ्यः
sadāśivebhyaḥ
Genitive सदाशिवस्य
sadāśivasya
सदाशिवयोः
sadāśivayoḥ
सदाशिवानाम्
sadāśivānām
Locative सदाशिवे
sadāśive
सदाशिवयोः
sadāśivayoḥ
सदाशिवेषु
sadāśiveṣu
Notes
  • ¹Vedic

Proper noun

edit

सदाशिव (sadāśiva) stemm

  1. a name of Shiva

Declension

edit
Masculine a-stem declension of सदाशिव (sadāśiva)
Singular Dual Plural
Nominative सदाशिवः
sadāśivaḥ
सदाशिवौ / सदाशिवा¹
sadāśivau / sadāśivā¹
सदाशिवाः / सदाशिवासः¹
sadāśivāḥ / sadāśivāsaḥ¹
Vocative सदाशिव
sadāśiva
सदाशिवौ / सदाशिवा¹
sadāśivau / sadāśivā¹
सदाशिवाः / सदाशिवासः¹
sadāśivāḥ / sadāśivāsaḥ¹
Accusative सदाशिवम्
sadāśivam
सदाशिवौ / सदाशिवा¹
sadāśivau / sadāśivā¹
सदाशिवान्
sadāśivān
Instrumental सदाशिवेन
sadāśivena
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवैः / सदाशिवेभिः¹
sadāśivaiḥ / sadāśivebhiḥ¹
Dative सदाशिवाय
sadāśivāya
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवेभ्यः
sadāśivebhyaḥ
Ablative सदाशिवात्
sadāśivāt
सदाशिवाभ्याम्
sadāśivābhyām
सदाशिवेभ्यः
sadāśivebhyaḥ
Genitive सदाशिवस्य
sadāśivasya
सदाशिवयोः
sadāśivayoḥ
सदाशिवानाम्
sadāśivānām
Locative सदाशिवे
sadāśive
सदाशिवयोः
sadāśivayoḥ
सदाशिवेषु
sadāśiveṣu
Notes
  • ¹Vedic

Descendants

edit