Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *sm̥-dŕ̥ḱ-o-s, from the zero grades of *sem- (one, same) and *derḱ- (to see) respectively. By surface analysis, स- (sa-) +‎ दृश (dṛśa). Compare also सदृश् (sadṛ́ś).

Pronunciation edit

Adjective edit

सदृश (sadṛ́śa) stem

  1. like, similar to, resembling
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.47.21:
      दिवेदिवे सदृशीर्अन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।
      अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥
      divedive sadṛśīranyamardhaṃ kṛṣṇā asedhadapa sadmano jāḥ .
      ahandāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca .
      Day after day he drove them far from their seat, from place to place, those darksome creatures who were all alike.
      The Hero slew the meanly-huckstering Dāsas, Varcin and Śambara, where the waters gather.
  2. conformable, suitable, fit, proper, right, worthy

Declension edit

Masculine a-stem declension of सदृश (sadṛ́śa)
Singular Dual Plural
Nominative सदृशः
sadṛ́śaḥ
सदृशौ / सदृशा¹
sadṛ́śau / sadṛ́śā¹
सदृशाः / सदृशासः¹
sadṛ́śāḥ / sadṛ́śāsaḥ¹
Vocative सदृश
sádṛśa
सदृशौ / सदृशा¹
sádṛśau / sádṛśā¹
सदृशाः / सदृशासः¹
sádṛśāḥ / sádṛśāsaḥ¹
Accusative सदृशम्
sadṛ́śam
सदृशौ / सदृशा¹
sadṛ́śau / sadṛ́śā¹
सदृशान्
sadṛ́śān
Instrumental सदृशेन
sadṛ́śena
सदृशाभ्याम्
sadṛ́śābhyām
सदृशैः / सदृशेभिः¹
sadṛ́śaiḥ / sadṛ́śebhiḥ¹
Dative सदृशाय
sadṛ́śāya
सदृशाभ्याम्
sadṛ́śābhyām
सदृशेभ्यः
sadṛ́śebhyaḥ
Ablative सदृशात्
sadṛ́śāt
सदृशाभ्याम्
sadṛ́śābhyām
सदृशेभ्यः
sadṛ́śebhyaḥ
Genitive सदृशस्य
sadṛ́śasya
सदृशयोः
sadṛ́śayoḥ
सदृशानाम्
sadṛ́śānām
Locative सदृशे
sadṛ́śe
सदृशयोः
sadṛ́śayoḥ
सदृशेषु
sadṛ́śeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सदृशी (sadṛ́śī)
Singular Dual Plural
Nominative सदृशी
sadṛ́śī
सदृश्यौ / सदृशी¹
sadṛ́śyau / sadṛ́śī¹
सदृश्यः / सदृशीः¹
sadṛ́śyaḥ / sadṛ́śīḥ¹
Vocative सदृशि
sádṛśi
सदृश्यौ / सदृशी¹
sádṛśyau / sádṛśī¹
सदृश्यः / सदृशीः¹
sádṛśyaḥ / sádṛśīḥ¹
Accusative सदृशीम्
sadṛ́śīm
सदृश्यौ / सदृशी¹
sadṛ́śyau / sadṛ́śī¹
सदृशीः
sadṛ́śīḥ
Instrumental सदृश्या
sadṛ́śyā
सदृशीभ्याम्
sadṛ́śībhyām
सदृशीभिः
sadṛ́śībhiḥ
Dative सदृश्यै
sadṛ́śyai
सदृशीभ्याम्
sadṛ́śībhyām
सदृशीभ्यः
sadṛ́śībhyaḥ
Ablative सदृश्याः / सदृश्यै²
sadṛ́śyāḥ / sadṛ́śyai²
सदृशीभ्याम्
sadṛ́śībhyām
सदृशीभ्यः
sadṛ́śībhyaḥ
Genitive सदृश्याः / सदृश्यै²
sadṛ́śyāḥ / sadṛ́śyai²
सदृश्योः
sadṛ́śyoḥ
सदृशीनाम्
sadṛ́śīnām
Locative सदृश्याम्
sadṛ́śyām
सदृश्योः
sadṛ́śyoḥ
सदृशीषु
sadṛ́śīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सदृश (sadṛ́śa)
Singular Dual Plural
Nominative सदृशम्
sadṛ́śam
सदृशे
sadṛ́śe
सदृशानि / सदृशा¹
sadṛ́śāni / sadṛ́śā¹
Vocative सदृश
sádṛśa
सदृशे
sádṛśe
सदृशानि / सदृशा¹
sádṛśāni / sádṛśā¹
Accusative सदृशम्
sadṛ́śam
सदृशे
sadṛ́śe
सदृशानि / सदृशा¹
sadṛ́śāni / sadṛ́śā¹
Instrumental सदृशेन
sadṛ́śena
सदृशाभ्याम्
sadṛ́śābhyām
सदृशैः / सदृशेभिः¹
sadṛ́śaiḥ / sadṛ́śebhiḥ¹
Dative सदृशाय
sadṛ́śāya
सदृशाभ्याम्
sadṛ́śābhyām
सदृशेभ्यः
sadṛ́śebhyaḥ
Ablative सदृशात्
sadṛ́śāt
सदृशाभ्याम्
sadṛ́śābhyām
सदृशेभ्यः
sadṛ́śebhyaḥ
Genitive सदृशस्य
sadṛ́śasya
सदृशयोः
sadṛ́śayoḥ
सदृशानाम्
sadṛ́śānām
Locative सदृशे
sadṛ́śe
सदृशयोः
sadṛ́śayoḥ
सदृशेषु
sadṛ́śeṣu
Notes
  • ¹Vedic

Descendants edit

References edit